SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ११३ पंचमं अज्झयणं 'सेलगे' आभरण[ मल्लालंकारं] ओमुयति। तते णं सा थावच्चा गाहावइणी हंसलक्खणणं पडगसाडगेणं आभरणमल्लालंकारं पडिच्छइ, [पंडिच्छित्ता] हार-वारिधार-छिन्नमुत्तावलिप्पगासातिं अंसूणि विणिमुंचमाणी २ एवं वदासी–जतियव्वं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया ! अस्सिं च णं अंडे णो पमादेयव्वं जाव जामेव 'दिसं पाउन्भूता तामेव 'दिसं पडिगया। तते णं से थावच्चापुत्ते पुरिससहस्सेण सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिते। तते णं से थावचापुत्ते अणगारे जाते इरियासमिते भासासमिते जाव विहरति। तते णं से थावच्चापुत्ते अरहतो अरिट्टनेमिस्सं तहारूवाणं थेराणं अंतिए सामाइयमाझ्यातिं चोदस पुवाति अहिज्जति, २ ता बहूहिं चउत्थ जाव विहरति। तते 'णं अरहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं १० इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति । तते णं से थावच्चापुत्ते अन्नदा कदाइ अरहं अरिट्टनेमि वंदति नमंसति, २ एवं वदासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे सहस्सेणं अणगौराणं बहिया जणवयविहारं विहरित्तए । अहासुहं देवाणुप्पिया!। तते णं से थावचापुत्ते अणगारसहस्सेण सद्धिं तेणं उरालेणं उदग्गेणं पयत्तणं पग्गहिएणं [विहारेणं] १५ बहिया जणवयविहारं विहरति। ५५. ते णं काले णं ते णं समए णं सेलगपुरे नाम नगरे होत्था, सुभूमिभागे उजाणे, सेलए राया, पउमावती देवी, मंदुए कुमारे जुवराया। तस्स णं सेलगस्स पंथगपाँमोक्खा पंच मंतिसया होत्था, उप्पत्तियाए वेणइयाए ४ उववेया रज्जधुरं चिंतयंति। १. सं १ ला २, ३, हे ४ विना आभरण हार° इति संक्षिप्तः पाठोऽत्र ॥ "पूर्वानुसारेण पडिच्छित्ता इति पाठः पूरणीयोऽत्र । दृश्यतां पृ० ५५ पं० १९॥ २. विणिम्मुयमाणी जे १ ला३॥ ३. परिकमियध्वं जाया जतियव्वं जाया अस्सि सं१ लामू० ३ हे ४॥ ४. अट्टे नास्ति हे २॥ ५. जाव नास्ति जे १ विना॥ ६. दिसि हे १ जे १ सं१ ला ३॥ ७. दिसिं हे १ ख १ से १ ला३॥ ८. जाते रिया हे १, २॥ ९. °स्स अंतिए तहारूवाणं अंतिए सामा' खं१ । स्स अंतिए तहारूवाणं सामा जे १ । १०. बहूहिं जाव चउत्थ हे २ विना ॥ ११. णं से अरहा सं १ ला३॥ १२. अरिहं हे २ जे१॥ १३. गारेणं सं १ ला २, ३ हे४। गारेणं सद्धिं बहिया लासं० ३ मु०॥ १४. उग्गेणं जे १ हे २ खं १ विना ॥ १५. दृश्यतां पृ० १२७ टि० ३॥ १६. महए सं १ ला३॥ १७. °पामोक्खा णं पंच जे१॥ १८. उपपत्तिया। वेण हे २। अत्र '४" इत्यङ्केन उत्पत्तियाए वेगइयाए कम्मजाए पारिणामियाए उववेया इति सम्पूर्णः पाठो ज्ञेयः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy