SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयफ्रलंधे [सू०४१जेणेव अलंकारियसभा तेणेव उवागच्छति, २ ता अलंकारियकम्मं कैरेति, २ जेणेव पुक्खरिणी तेणेव उवागच्छति, २ ता अह धोयमट्टियं गेहति, २ त्ता पोक्खरणिं ओगाहति, २ ता जलमजणं करेति, २त्ता बहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति, २ ता रायगिहं नगरं मझमझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए। तते णं तं धणं सत्थवाहं एजमाणं पासित्ता रायगिहे नगरे बहवे नगर-निगम-सेट्ठि-सत्थवाहपभितओ आढ़ति परिजाणंति सक्कारेंति सम्माणेति अब्भुढेति सरीरकुसलं पुच्छंति। तते णं से धणे जेणेव सए गिहे तेणेव उवागच्छति, २ ता जा वि य से तत्थ बाहिरिया परिसा भवति, तंजहा–दासा ति वा पेसा ति वा भियंगा ति वा भाइलगा ति वा सा वि य णं धणं सत्थवाहं एजंतं पासति, २ ता पायवडिया खेमकुसलं पुच्छति। जा वि य से तत्थ अभंतरिया परिसा भवति तंजहा-माया ति वा पिता ति वा भाया ति वा भगिणी ति वा सा वि य णं धणं सत्थवाहं एजमाणं पासति, २ ता आसणाओ अब्भुटेति, २ कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेति । तते णं से धणे सत्थवाहे जेणेव १५ भद्दा भारिया तेणेव उवागच्छति। तते णं सा भद्दा धणं सत्थवाहं एजमाणं पासति, पासित्ता णो आढाति नो परियाणाति, अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति। तते णं से धणे सत्थवाहे भदं भारियं एवं वदासी-किण्णं तुझं देवाणुप्पिए! न तुट्ठी वा, न हरिसे वा, नाणंदे वा, जं मए सएणं अत्थसारेणं रायकजातो अप्पा विमोतिए। तते णं सा भद्दा धणं सत्थवाहं एवं वदासी १. करावेति २ जे हे १ । कारवेइ जे १ सं १ ला ३ हे० ४ लामू० २ । करेति जे हे २, ३ खं१ हेमू०४ ला १, लासं० २॥ २. पुक्खरणी खं१ हे २॥ ३. पिण्हह २ त्ता पो जे १ । जे १ विना अन्यत्र '२' नास्ति ॥ ४. हे २ विना-पोक्खरणी खं१ लासं० २, ३ । पोक्खरिणी जे १ हे ३, ४ ला १ । पुक्खरणी हे १ । सं १ लामू०२, ३ मध्ये पाठोऽयं नास्ति ॥ ५. तोगा' खं १ हे ४ ॥ ६. करेति २ ण्हाए हे २ जे १ हे २ विना २' नास्ति ॥ ७. पाहा सं १ ला३॥ ८. बहवे नागरणियमसे से १ लामू०३। बहवे णागरनियगसे ला२। बहवे णगरनियमसे लों। बहवे नगरनियमेसे° जे १। बहवे णगरनियमसे खं १। बहवे नियगसे° ला१॥ ९. माढायंति हे २ जे १ लो०॥ १०. पेसा जे १ हे २॥ ११. भइगाई सं १ ला ३ ॥ १२. वत्थ नास्ति जे १ ॥१३. अभि से १ ला३ ॥ १४. अवदापिय लों० से १ ला२, ३ हे ३ । “अवयासिय त्ति आलिङ्गय बाष्पप्रमोक्षणम् आनन्दाश्रुजलप्रमोचनम्”-अटी० ॥ १५. °याणइ सं १ ला २, ३॥ १६. रजकजातो सं १ ला २, ३॥ १७. अप्पो वि सं १ ला ३ । अप्पा मोईए हे २१ अप्पा मोजिते हे ३ अप्पागं विमोएइ जे १॥ १८.सत्थवाहं हे १विना नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy