________________
६४
णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० २८तयावरणिजाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सैन्निपुग्वे जातीसरणे समुप्पन्जित्था, तते णं तुम मेहा ! एयमद्वं सम्मं अभिसमेसि—एवं खलु मया अतीए दोचे भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे वेयगिरि
पायमूले जाव तत्थ णं मैया अयमेयारूवे अग्गिसंभमे समणुभूए, तते णं तुम ५ मेहा ! तस्सेव दिवसस्स पंचावरण्हकालसमयसि नियएणं जूहेणं सद्धिं समन्नागए
यावि होत्था । तते णं तुम मेहा ! सत्तुस्सेहे जाव सन्निजाईसरणे चउदंते मेरुप्पमे नाम हत्थी होत्था।
तते णं तुज्झ मेहा! अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-सेयं खलु मम इयाणि गंगाए महानदीए दाहिणिलंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महतिमहालयं मंडलं घाइत्तए त्ति कुटु एवं संपेहेसि, संपहित्ता सुहंसुहेण विहरसि । तते णं तुम मेहा ! अन्नया कैयाइ पढमपाउसंसि महाबुट्टिकायंसि सन्निवइयंसि गंगाए महाणदीए अदूरसामंते बहूहिं हत्थीहिं जाव कैलभियांहिं य सत्तहिं य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महति
महालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कटुं वा "कंटए वा लया वा १५ वल्ली वा खाँणुं वा रुक्खे वा खुवे वा तं सव्वं "तिक्खुत्तो आहुणिय आहुणिय पाएण
१. दृश्यतां पृ० ७५० ७ टि० १०॥ २. “संज्ञिनः पूर्वजातिः प्राक्तनं जन्म, तस्या यत् स्मरणं संज्ञिपूर्वजातिस्मरणम् , व्यस्तनिर्देशे तु संशी पूर्वो भवो यत्र तत् संशिपूर्वम्"-अटी। अटी० अनुसारेण 'सण्णिपुव' इति सण्णिपुग्वे' इति च पाठद्वयम् ॥ ३. महया हे २ विना॥ ४. संभवे ला १, २, ३ हे ४॥ ५. पुव्वावरण्ह जे १ हे २ विना। "प्रत्यपराहणः अपराहणः"-अटी०॥ ६. सन्निपुव्वे जाईसरणे हे २॥ सन्निजाईसरणे हे २ विना । सनिजाइस्सरणे खं१। सन्निजाइसरणे जे १। यद्यपि पूर्व [पृ० ६४ पं० १] सन्निपुव्वे इत्येव पाठः, तथापि तत्र सन्निपुटचे इति जाईसरणे इत्यस्य विशेषणम् , इदानीं तु समिजाईसरणे इति हत्थी इत्यस्य विशेषणम् , अतः हे २ पाठं विहाय अन्यत्र सर्वत्र विद्यमानः पाठोऽत्रास्माभिराहतः इति ध्येयम् । अनन्तरं वक्ष्यमाणं टिप्पणमपि द्रष्टव्यम्॥ ७. दवग्गिसंजायका संसं० १ ला३ । वणदवग्गिसंताणका जे१। “तए णमित्यादिको ग्रन्थो जातिस्मरणविशेषणमाश्रित्यावर्तितः। दवग्गिसंजायकारणह त्ति दवाग्नेः संजातस्य कारणस्य भयहेतोनिवृत्तये इदं दवाग्निसंजातकारणार्थम् , अर्थशब्दस्य निवृत्त्यर्थत्वात् । क्वचित् दवग्गिसंताणकारण? त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयम्”-अटी० ॥ ८. घाइतत्तए जे १॥ ९. संपेहेति २ सं १ हे १॥ १०. °सुहेणं हे १॥ ११. कयाती हे २ । कयाति खं १ । कयायि सं १ ॥ १२. हत्थि जाव कलभियाहि सत्तहिं हे २ विना ।। १३. याहिं हथिसएहि खं१॥ १४. कंटए इ वा हे १ जे ९॥ १५. खाणुए वा हे १ जे १॥ १६. "खुवे व ति क्षुपो हस्वशिखः"-अटी०॥ १७. तिक्खुत्तो नास्ति जे १ सं१ हे २,४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org