SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ६२ णायाधम्मक्रहंगसुत्ते पढमे सुखंधे [सू० २८ सव्वतो समंता आधावमाणे परिधावमाणे एगं चं णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइण्णे । तत्थ णं तुमं मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने । तत्थ णं तुमं मेहा ! पौणियं पॉइस्सामि त्ति कट्टु हत्थं पसारेसि, से वि य ते हत्थे उदगं न पावति, तते "णं तुमं मेहा ! पुणरवि कार्यं पच्चुद्धरिस्समीति कट्टु बलियतरायं पंसि खुत्ते । ५ तते णं र्तुमं मेहा ! अन्नया केदाइ एगे चिरनिर्जूढए गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं "विप्परद्धे समाणे तं चैव महद्दहं पाणीयपाए समोयरति । तते णं से कलभए तुमं पासति, पासित्ता तं पुव्ववेरं सुमरति, १० सुमरित्ता सुरुते रुट्ठे कुविए चंडिक्किए " मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छति, उवागच्छित्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्टतो उट्टभति, उट्ठभित्ता पुव्ववेरं निज्जाँएति, निज्जाइत्ता हट्टतुट्ठे पाणियं पियति, पिइत्ता जामेव "दिसिं पाउन्भूए तामेव "दिसिं पडिगए । तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भवित्था उज्जला विउँला कक्खडा १५ जाव दुरहियासा । पित्तज्जरपरिगयसरीरे दौहवक्कंतिए यावि विहरित्था । तए णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तराईदियं वेयणं वेदेसि, सवीसं वाससतं पैरैमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे २२ १ ११. << १. चमहं खं १ हे २, ४ सं ला १, २, ३ । २. पागीय' जे १ हे १ । ३. पाणीयं जे १ हे १ ॥ ४. पावे जे १ हे १ ॥ ५. णं तं मेहा जे १ हे १ ॥ ६. स्साभिति खं १ ला१ । सामीति जे १ हे १ ॥ ७. पंकमि जे १ हे १ ॥ ८. तुमे हेसं० २ ॥ ९. कथाई जे १ हे २ । काई हे १ ॥ १०. 'गिव्वूढए सं १ | "निजूढे चि निर्धारि (टि १) तः १ - अटी० ॥ ११. " त्रिप्रारब्धो विनाशयितुमिति गम्यते, त्रिपराद्धो वा हतः " - अटी० ॥। १२. पाणियपाए जे १ । पाणिपादे सं १ ला३ ॥ १३. आसुरते सं १ ला ३ । 'आसुरुते त्ति स्फुरितको पलिङ्गः "--- अटी० ॥ १४. " मिसिमिसीमाणे त्ति क्रोधाग्निना देदीप्यमानः १० - अटी० ॥ १५. उडुभति उभित्ता जे १ विना । " उट्ठभइ ति अवष्टभ्नाति” – अटीजे ० । “उहुभइ त्ति अवष्टुभ्नाति ” - अटीखं० ॥ १६. पुव्वं वेरं जे १ सं १ ॥ १७. " णिजायह त्ति निर्यातयति समापयति " - अटी० ॥ १८. दिसं हे २ ॥ १९. दिसं हे २ ॥ २०. “ विपुला शरीरव्यापकत्वात् क्वचित् तितुले ति पाठः, तत्र त्रीनपि मनोवाक्कायलक्षणानर्थास्तुलयति जयति, तुलारूढानिव वा करोतीति त्रितुला " - अटी० ॥ २१. दाहवक्कंतीए हे १ जे १ विना । दाहविक्कंतिए जे १ । “दाहवकंतिए त्ति दाहो व्युत्क्रान्त उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः " अटी० ॥ २२. वेणं वेदेहि १ ला ३ विना । महावेयणं वेएहिं जे १ ॥ २३. परमाउयं जे १ सं १ ला २, ३ है ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy