SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० २८कामभोगतिसिए, बहूहिं हत्थीहिं य जाव संपरिखुडे, वेयडगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य मड्डासु य पललेसु य चिल्ललेसु य कडगेसु य कडगपल्ललेसु य तडीसु य वियडीसु य 'टंकेसु य कूडेसु य सिहरेसु य पब्भारेसु य मंचेसु य मालेसु य काणणेसु य ५ वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदिकच्छेसु य जूहेसु य संगमेसु य वावीसु य पुक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिन्नवियारे बहुविहतरुपल्लवपउरपाणियतणे निब्भए निरुव्विग्गे सुहंसुहेणं विहरसि । तते णं तुम मेहा ! अन्नया कयाइ पाउस-वरिसारत्त-सरय-हेमंत-वसंतेसु कमेण पंचसु उदूसु समतिकंतेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवघससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महीभयकरेणं हुयवहेणं वणदवजालसंपलित्तेसु वर्णतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु 'अंतो अंतो झियायमाणेसु मयकुहितविणि(ण ?)?किमियकद्दम दीवियरगज्झीणपाणियंतेसु वर्णतेसु भिंगारकंदीणकंदियरवेसु खरफरुसअणिहरिद्ववाहित १० १. तिसीए हे २॥ २. पल्लवेसु य चिल्लवेसु य गडगेसु य खं१॥ ३. वंकेसु हे १॥ ४. नयक' हे १। ५. पुक्खरणीसु खं१ सं१। पोक्खरणीसु हे १। पोक्खरिणीसु हे ४ ॥ ६. दीहीयासु हे २॥ ७. वणयरेहिं हे १, ४ जे १ सं १ ला १, २, ३। वणरएहिं हे २॥ ८. प्रतिषु पाठा:-वियारे बहूहिं हत्थीहिं य जाव सद्धिं संपरिबुडे बहुविह जे १ से १ला १, २, ३ हे ४। 'वियारे बहूहिं हत्थीहिं संपरिबुडे बहुविह° खं१। वियारे बहुविह' हे २। अत्र 'बाहिं हत्थीहिं, इत्यादेः पाठस्य पूर्व [पृ०६०५० १प्रोक्तत्वेन हे २ पाठः समीचीनतरो भाति। "सरःसरपंक्तिकासु च...बहुविधाः तरुपल्लवाः प्रचुराणि पानीय-तृणानि च यस्य भोग्यतया स तथा"-अटी०॥ ८. °पल्लवे पउर जे१। पल्लवपव सं १ लामू० ३ ॥ ९. 'तले हे १ जे१॥१०. कयाई हे २ जे १॥ ११. समइक्केसु हे २॥ १२. °भयंक मु० । “महाभयंकरेण अतिभयकारिणा"-अटी०।१३. जावसं सं १ ला ३॥ “हुतवहेन अग्निना यो जनित इति हृदयस्थम् , वनदवो वनामिः, तस्य ज्वालाभिः संप्रदीप्ता ये ते तथा तेषु वनान्तेषु सत्सु, अथवा पायवधंससमुट्ठिएणमित्यादिषु णकाराणां वाक्यालङ्कारार्थत्वात् सप्तम्येकवचनान्तता व्याख्येया"-अटी० ॥ १४. अंतो झिया हे १, सं १ ला २,३॥ १५. माणेसु य मय हे १ जे १॥ १६. “ किमिणकद्दम त्ति कृमिवत्कर्दमाः नदीनां विदरकानां च क्षीणपानीयाः अन्ताः पर्यन्ता येषु, कचित् किमिय त्ति पाठः"-अटी०॥ १७. 'नहवि हे २॥ १८. °पासियं° हे २ । पाणीयं ला २॥ १९. रगदी हे २॥ २०. °वाहित सं १ जे १ ला २, ३ हे २। "खरपरुषमतिकर्कशमनिष्टं रिष्टानां काकानां व्याहृतं शब्दितं येषु ते तथा, विद्रुमाणीव प्रवालानीव लोहितानि अग्नियोगात् पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमायाः, तत पदद्वयस्य कर्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु । वाचनान्तरे खरपरुषरिष्टव्याहतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्टव्याहृतविद्रुमायाः, तेषु वनान्तेष्विति"--अटी। अटी० अनुसारेण खरपरुसरिटवाहितविदुमग्गेसु तण्हाइति पाठान्तरं भाति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy