SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २८] पढमे अज्झयणे 'उक्खित्ते' रयणियरप्पगासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिहिते सोमसंमिए सुरूवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी अलंबलंबोयराहरकरे धणुपट्टागितिविसिट्ठपुढे अल्लीणपमाणजुत्तवट्टियपीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्नसुचारुकुम्मचलणे "पंडुरसुविसुद्धगिद्धणिरुवहयविसतिणहे छदंते सुमेरुप्पभे नौम हत्थिराया होत्था। तत्थ णं तुम मेहा! बहूहि हत्थीहि य हस्थिणियाहि य लोट्टएहि य "लोट्टियाहि य कलभएहि य कलभियाहि य सद्धिं संपरिखुडे हथिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवती वंदपरिवड़ए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेवचं जाव विहरसि। ततेणं तुम मेहा ! “णिचप्पमत्ते, सई पललिए, कंदप्परैती, मोहणसीले, अवितण्हे, १० १. °रयणिगर हे १ जे १॥ २. णवआयए हे १ जे १॥ ३. "समः अविषमगात्रः, सुसंस्थितो विशिष्ट संस्थानः, पाठान्तरेण सौम्यसम्मितः, तत्र सौम्यः अरौद्राकारो नीरोगो वा सम्मितः प्रमाणोपेताङ्गः"-अटी। अटी० अनुसारेण समे सुसंठिए इति पाठोऽत्र भाति ॥ ४. वरोहे जे १ । "पृष्ठतः पश्चाद्भागे वराह इब, शूकर इव वराहः अवनतत्वात् "--अटी०। ५. अतिया खं१ सं १ ला १, २, ३ हे ४ । “अजिकाया इव कुक्षी यस्य स तथा"-अटी०॥ ६. पलंब खं१ हे २ ला१। “अलंबलंबोयराहरकरे ति अलम्बं च लम्बी च क्रमेण उदरं च जठरम् अधर-करौ च ओष्ठ-हस्तौ यस्य स तथा, पाठान्तरे प्रलम्बी लम्बोदरस्येव गणपतेरिव अधर-करौ यस्य स तथा"-अटी०॥ ७. गितीवि जे १ खं १ ला २, ३ सं १ हे४ । "धनुःपृष्ठाकृति आरोपितज्यधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा"-अटी० । ८. अलीणपमाणपुनव जे१। अल्लीणपमाणजुत्तिव सं १ ला३ । “आलीनानि सुश्लिष्टानि प्रमाणयुक्तानि वर्तितानि वृत्तानि पीवराणि उपचितानि गात्रागि अङ्गानि अपराणि वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा...वाचनान्तरे विशेषणद्वयमिदम्-अभ्युद्गता उन्नता मुकुलमल्लिकेव कोरकावस्थविचकिलकुसुमवद् धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः, आनामितं यच्चापं धनुस्तस्येव ललितं विलासो यस्याः सा तथा सा च संवेल्लिता च वेलन्ती संकोचिता वा अग्रसुण्डा यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः"-अटी०। उपासकदशाङ्गद्वितीयाध्ययनानुसारेण भभुग्गयमउलमल्लियाधवलदंते आणामियचाबललियसंवेल्लियग्गसोंडे इति अटी. निर्दिष्टं वाचनान्तरं प्रतीयतेऽत्र ॥ ९. वरे गयवरे अलीणपमाणपुत्तपुच्छे जे१॥ १०. पंडर° खं १ जे १ हे २ से १ ला ३ लो. हे ४ ।। ११. नाम राया हे २॥ १२. बहुहि य हत्थीहि य खं १॥ १३. लोयाहि सं १ ला३॥ १४. " हस्तिसहस्रस्य नायक: प्रधानः न्यायदो वा, देशको हितमार्गादेः, प्राकर्षी प्रकर्षकः अग्रग्रामी"--अटी०॥१५. °परियहए हे १। परियडए हे १, २। “वृन्दपरिवर्धकः तद्वद्धिकारकः"--अटी०॥ १६. एक्कल्लाणं खं १ लो०॥ १७. तुमे सं १ ला ३ खं १॥ १८. णिञ्चंप्प हे १ ला ३ । णिच्चमप्पमत्ते हे २। अत्रे हे २ पाठोऽपि कथंचित् समीचीनः प्रतीयते ॥ १९. सयं हे १ । सतिं हे २ खं १ जे १ से १ लामू० ३॥ २०. रुई हे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy