SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ -२०] पढमं अज्झयणं 'उक्खित्ते' सकारेत्ता सम्माणेत्ता मत्थयधोयाओ करेति, पुत्ताणुपुत्तियं वित्तिं कप्पेति, कप्पेत्ता पडिविसजेति। तते णं से सेणिए राया कोडंबियपुरिसे सदावेति, सद्दावेत्ता एवं वैदासीखिप्पामेव भो देवाणुप्पिया! रायगिहं णगरं आसिय जाव परिगीयं करेह कारवेह य, चाराँगारसोहणं करेह, करेत्ता माणुम्माणवणं करेह, करेत्ता एतमाणत्तियं ५ पञ्चप्पिणह जाव पञ्चप्पिणंति। तए णं से सेणिए राया अट्ठारस सेणिप्पसेणीओ सद्दावेति, सद्दावेत्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! रायगिहे नगरे अभिंतरबाहिरए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंगं अव्वायमल्लदामं गणियावरणाडइजकलियं अणेगतालायराणुचरितं १० पमुइयपक्कीलियाभिरामं जंहारिहं ठिइवडियं दसदेवसियं करेह २, एयमाणत्तियं पञ्चप्पिणह । "ते वि तहेव करेंति, करेत्ता तहेव पञ्चप्पिणंति। तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे सैतिएहि य साहस्सिएहि य सयसाहस्सिएहि य दौएहिं दलयमाणे १. मत्थाधोयामो हे २ विना। “मत्थयधोयाओ त्ति धौतमस्तकाः करोति अपनीतदासत्वा इत्यर्थः। पौत्रानुपुत्रिकी पुत्रपौत्रादियोग्यामित्यर्थः”–अटी० ॥ २. वयासि जे १॥ ३. हे २ विना--करेह० चारा खं १ । करेह २ चार जे १। करेहरचारा' हे २ विना। "कुरुत स्वयं कारयत अन्यैः"--अटी०॥ ४. चारासोहणं हे २। चारगारसोहणं जे १। चारागारपरिसोहणं सं १ ला २, ३ मु०। “तथा चारा(चार जे १)गारशोधनं कुरुत, कृत्वा च मानोन्मानवर्द्धनं कुरुत"--अटी० ॥ ५. करेह २ माणु' सर्वत्र पाठः। दृश्यतामुपरितनं टिप्पणम् ॥ ६. °बाहिरिए खं १ जे १ ला३॥ ७. उस्सुकं खं १। “उस्सुकभित्यादि"-अटीखं०॥ ८. “अम्वायमल्लदामं ति अम्लानपुष्पमालाम् ---अटी०॥ ९. "यथाही यथोचितां स्थितिपतिताम् , स्थितौ कुलमर्यादायां पतिताऽन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसंबन्धिनी सा स्थितिपतिता, वाचनान्तरे दसदेवसियं ठिइवडियं ति दशाहिकमहिमानमित्यर्थः, कुरुत कारयत च"-अटी०॥ १०. 'करेह २' इत्यस्य करेह कारवेह य' इति अटी० अनुसारेणार्थः, दृश्यतामुपरितनं टिप्पणम् , तथा पृ० ३५ पं० ४ टि० ३। करेह २ त्ता एयमाणत्तियं इति जे १ मध्ये पाठः। एतदनुसारेण तु 'करेह, करेत्ता एयमाणत्तियं' इति पाठो भवेत्। करेह एतमाणत्तियं हे१॥ ११. ते वि तहेव करेंति तहेव पञ्चदिपर्णति जे १। ते वि करेंति २ तहेव पञ्चप्पिणति जे १ विना ।। १२. सएहिं साह जे १। “सतिएहिं ति शतपरिमाणैः, दायेहिं ति दानैः। वाचनान्तरे शतिकांश्चेत्यादि, यागान् देवपूजाः, दायान् दानानि,भागान् लब्धद्रव्यविभागानिति”—अटी०॥ १३. दाएहि य दल हे २१ जाएहिं दाएहिं भागेहि दल' हे १, ४, ला१। दाएहिं भागेहि दल° जे १ । जाएहि य दाएहि य दल ला२। दृश्यतामुपरितनं टिप्पणम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy