SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १९विसज्जेति । तते णं से देवे सगज्जियं पंचवन्नमेहोवसोहियं दिव्वं पाउससिरि पडिसाहरति, पडिसाहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते । १९. तते णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियदोहला तस्स गन्भस्स अणुकंपणटाए जयं चिट्ठति, जयं ओसयति, जयं सुवति, आहारं पि य णं आहारेमाणी णातितित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरंजंतस्स गन्भस्स हियं मयं पत्थं देसे य काले य आहारं आहारेमाणी, गाइचिन्तं णाइसोगं णाइमोहं णाइभयं णाइपरित्तासं ववगयचिंत-सोय-मोह-भय-परित्तासा उदुर्भज्जमाणसुहेहिं भोयण-च्छायण-गंध-मल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहति । २०. तए णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रातिंदियाणं बीतिकंताणं अडरत्तकालसमयंसि सुकुमालपाणिपायं जाव सवंगसुंदरं दारगं पयाया। तए णं ताओ अंगपडियारियाओ धारिणिं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति, पासित्ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया "तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धाति, वद्धावेत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वदासी–एवं खलु देवाणुप्पिया ! धारिणी देवी नवण्हं मासाणं जाव दारगं पयाया, तण्णं अम्हे देवाणुप्पियाणं पियं णिवेदेमो-"पियं ते भवउ । तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा "णिसम्म हहतुट्ठ० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपॅलेण य पुप्फ-गंध-मल्लालंकारेणं सकारेति सम्माणेति, १. अणुकंपणट्टयाए जे १ हेसं° १ ला २। अणुकंपयाट्ठाए हेमू० १। अणुकंपट्टाए हे २॥ २. भासययइ खं१ सं १ लो। आलति ला २। “आसयह त्ति आस्ते आश्रयति वा आसनम्" -अटी० ॥ ३. सुयह जे १॥ ४. मियं जे १ हे १, ४, सं १ ला १, ३ । “ मतमिन्द्रियानुकूलत्वात्"-अटी० ॥ ५. पत्थयं हे १ विना । “पथ्यमरोगकारणत्वात्"- अटी०॥ ६. णाइपरितासं हे १, २ मु० विना नास्ति । णाइपरितासं हे २ मु० । अटी० मध्येऽपि पाठोऽयं न व्याख्यातः। “नातिमोहं नातिकामासक्तिं नातिभयम् । एतदेव संग्रहवचनेनाह-व्यपगतेत्यादि" -अटी०॥ ७. चित्त खं १ जे १ । चिन्त हे २॥ ८. 'भमाण जे १ हे १,२ लो० ला १ । "ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः, तैः"-अटी० ॥ ९. विति सं १ । विती' हे २ । वीतिकंताणं खं १॥ १०. सुंदरंग हे १ ला २ मु०॥ ११. धारिणी देवी जे १। धारिणि देवी हे २॥ १२. चेतियं जे १ खं १ सं १ ला ३ । वेइयं हे २॥ १३. तेणमेव खं १ जे १ लों० हे २॥ १४. उवागच्छति हे १। उवागच्छइ जे ११ उवगच्छंति खं१॥ १५. पियं भे भ° मु०॥ १६. णिसम्मा हे २ सं १। णिसमा खं १॥ १७. विउलेण सं १ हे २॥ १८. सक्कारेइ स २ ता जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy