SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्रवंधे निनाओवसोभिता दिव्वा पाउससिरी विउन्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं। तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढे सोचा णिसम्म हट्टतुट्ठ० कोडुंबियपुरिसे सदावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सिंघाडग-तिग-चउक्क-चचर० आसित्त-सित्त जाव सुगंधवरगंधियं गंधवट्टिभूतं करेह य कारवेह य, ऐतमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पचप्पिणंति । तए णं से सेणिए राया दोचं पि कोडुंबियपुरिसे सद्दावइ, सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! हय-गय-रह-जोहपवरकलितं चाँउरंगिणिं सेणं सन्नाहेह, सेयणयं च गंधहत्थि १० परिकप्पेह । ते वि तहेव जाव पञ्चप्पिणंति । तए णं से सेणिए राया जेणेव धारिणी देवी तेणामेव उवागच्छति, उवागच्छित्ता धारिणिं देवि एवं वयासी-एवं खलु देवाणुप्पिए ! सगजिया जाव पाउससिरी पाउन्भूता, तँण्णं तुमं देवाणुप्पिए ! “एवं अकालदोहलं विणेहि । तते णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हेहतुट्ठा जेणामेव १५ मजणघरे "तेणामेव उवागच्छति, उवागच्छित्ता मजणघरं अणुपविसति, अणु पविसित्ता अंतो अंतेउरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर जाव आगासफलियसमप्पमं अंसुयं नियत्था सेयणयं गंधहत्थिं दुरूदा समाणी अमयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीइज्जमाणी २ संपत्थिता। ___ तए णं सेणिए राया पहाए कयबलिकम्मे जाव सरीरे हत्थिखंधवरगए सैकोरेटेंमलदामेणं छत्तेणं धरिजमाणेणं चउचामराहिं वीइज्जमाणे धारिणि देविं पिट्ठतो अणुगच्छति । १. करेह करावेह य जे १॥ करेह करावेहि य से १ ला३॥२. एवमा हे१॥३. जोहपरिकलियं जे १॥ ४. रंगिगि सेणं हे १ ख १ ला २, लामू० ३ । सरणी सेणं हे २१ रंगिणीसेण्णं हे ४ जे १॥५. ताव तहेव जे १॥ ६. धारिणोए देवीए एवं जे १॥ ७. तेणं खं१॥ ८. देवाणुपिया सं १हे २। देवाणुपियाए जे १॥ *एवं खं १ जे १ सं १॥ ९. प्रतिपाठाः-हट्टतुट्ठाजे १ से १ ला२, ३ हे ३, ४। हतुट्ठ खं १ हे १, २, ला १। यदि हडतु? इति पाठोऽत्र स्वीक्रियते तदा हट्टतुट्ठचित्तमाणंदिया इत्यादिः पाठोऽत्र विवक्षित इति शेयम्॥ १०. तेणेव हे २ विना ॥११. °फालिय' जे १ विना ॥ १२. सप्पभं जे १ विना। पृ० २२ पं० १० ॥ १३. °सरीरे णं हरिय जे १ हे १॥ १४. सकोरंट' हे १ ॥ १५. धारिणि देवी जे १ । धारिणी देवी खं १ हे १ । धारिणी देवी हे ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy