SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पढमे अज्झयणे 'उक्खित्ते' देवाणुप्पिया ! किं करेमि, किं दलामि, किं पयच्छामि, किं वा ते हियइच्छितं ? १७ तते णं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासित्ता हेतुढे पोसहं पारेति, पारेत्ता करयल• अंजलिं कट्ट एवं वदासी–एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ तहेव पुत्वगमेणं जाव विणिज्जामि, तं णं तुम देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालदोहलं विणेहि । तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्ट. अभयं कुमारं एवं वेदासी-तुमण्णं देवाणुप्पिया ! सुणिव्वुयवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं दोहलं विणेमीति कट्टु अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति, पडिनिक्खमित्ता उत्तरपुरत्थिमेणं वेभारपव्वए वेउव्विय- १० समुग्घाएणं समोहणति, समोहणित्ता संखेन्जाइं जोयणाई दंडं निसिरति जाव दोचंपि वेउव्वियसमुग्घाएणं समोहणति, समोहणित्ता खिप्पामेवं सगज्जियं सविजयं सफुसियं पंचवण्णमेहणिणाओवसोभियं दिव्वं पाउससिरिं विउव्वइ, विउव्वेत्ता "जेणामेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अभयं कुमारं एवं वेदासी–एवं खलु देवाणुप्पिया ! मए तव पियट्ठयाए संगजिय-सफुसिय- १५ सविजुया दिव्वा पाउससिरी विउब्विया, तं "विणेउ णं देवाणुप्पिया ! तव चुल्लमाँउया धारिणी देवी अयमेयारूवं अकालदोहलं । तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमढं सोचा णिसम्म हतुट्ठ० सयातो भवणाओ पडिणिक्खमति, पडिणिक्खमित्ता जेणामेव सेणिए राया तेणामेव उवागच्छति, उवागच्छित्ता २० करयल० अंजलिं कट्ट एवं वदासी–एवं खलु तातो ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव संगजितसफुसितसविजुता पंचवण्णमेह १. अभयकु जे १॥ २. हट्टतुट्ठ पो खं १ हे १, ४। एतदनुसारेण हट्टतुट्ठचित्तमागंदिए इति संपूर्णः पाठो भाति, दृश्यतां पृ० १०५०६॥ ३. वयासि जे१॥ ४. डोहलं जे १। एवमग्रेऽपि ॥ ५. वयालि जे १॥ ६. सुणिव्वुए पी जे१। “सुनिव्वुयवीसत्थे त्ति सुष्ठु निर्वृतः स्वस्थात्मा विश्वस्तो विश्वासवान् निरुत्सुको वा यः स तथा"--अटी०॥ ७. वेन्भार हे १॥ ८. °मेव गजति सफु खं १ जे १ हे १॥ ९. निनायउव' हे २। निनाओउव हे २ ॥ १०. जेणेव जे १ विना ।। ११. वयालि जे १ ॥ १२. सगजिया सफुसिया सविज्जया मु०॥ १३. विणेऊ जे १॥ १४. °माउयाए धारिणीए देवीए जे१॥ १५. निसम्मा जे १ हे २॥ १६. सगजिय सविज्जुया हे १ विना। सगज्जियसविज्या हे २। सगजिता सविज्जुता मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy