SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रस्यामुखम् ११५ मद्वयमुनिश्रीधर्मचन्द्रविजयभगिन्याः साध्वीश्री चन्द्रोदयाश्रियः परिवारेण मुद्रणयोग्यलेखं (प्रेस कोपी) विधाय महत् साहायकमनुष्ठितम् । मम वयोवृद्ध देवतुल्यः प्रथमशिष्यः स्व० मुनिश्रीदेवभद्रविजयः, तथा साध्वीजीश्री लाभश्रियः शिष्या मम माता साध्वीश्री मनोहर श्रीरपि कार्यमिदमाशिषा उपबृंहितवन्तौ । मम मातुः साध्वीजीश्री मनोहरश्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री - जिनेन्द्रप्रभाश्रिया द्वितीय - चतुर्थपरिशिष्ट विधानादौ महत् साहायकमनुष्ठितम् । पूज्यपादाचार्य श्रीमद्विजयवल्लभसूरीश्वरशिष्याचार्यश्रीमद्विजयसमुद्रसूरीश्वरशिष्यमुनि राजश्रीधर्मधुरंधर - विजयैः तृतीयं परिशिष्टं लिखितं चतुर्थे च परिशिष्टे जावशब्दग्राह्यपाठानां मूलशोधनाय अतीवातीव प्रयतितम् । अन्तेवासिना विनेयेन मुनिश्रीधर्मचन्द्र विजयेन परिशिष्टविधान- प्रथममुद्रितपत्र (प्रुफ) पठनादिषु नानाविधेषु कार्येषु तथा तेषां विनेयेन मुनिश्री पुण्डरीकरत्न विजयेन च अनवरतं साहायकं भक्तिपूर्णचेतसानुष्ठितम् । एवमस्य संशोधनादौ विविधैः प्रकारैः साक्षात् परम्परया वा साहायक विहितवन्तः सर्वेऽपि महानुभावा अनेक धन्यवादमर्हन्ति । देव- गुरुचरण प्रणिपातवर्पूकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेव श्रीशङ्केश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्रीभुवनत्रि जयजीमहाराजानां च कृपया साहाय्याच्चैव कार्यमिदं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय, इह चारुपतीर्थजिनालये विराजमानस्य त्रयोविंशतितमतीर्थपतेः भगवतः श्री पार्श्वनाथस्वामिनः करकमलेऽद्य भक्तिभरनिर्भरेण चेतसा भगवद्वाण्यात्मकमेव पुरूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्रीपार्श्व महयाम्येतेन कुसुमेन । विक्रमसंवत् २०४५ श्रावण कृष्ण पञ्चमी, ता. (२१–८–८९) चारुतीर्थम् (तालुका पाटण) (जिल्ला - महेसाणा ) ( उत्तर गुजरात ) PIN - 384285 Jain Education International — इत्यादयति पूज्यपादाचार्य महाराजश्रीमद्विजय सि द्विसूरीश्वरपट्टालङ्कारपूज्यपादाचार्य महाराजश्रीमद्विजयमेघसूरीश्वर शिष्यपूज्यपादगुरुदेवमुनिराज श्री भुवनविजयान्तेवासी मुनि जम्बूविजयः For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy