SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सु० १-१३] खुडुगजुम्मनेरइएसु उववायपरूवणं ११०५ ५. ते णं भंते ! जीवा कहं उववनंति ? गोयमा ! से जहानामए पवए पवमाणे अज्झवसाण एवं जहा पंचवीसतिमे सते अट्ठमुद्देसए नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा (स० २५ उ० ८ सु० २-८) जाव आयप्पयोगेण उववजंति, नो परप्पयोगेण उववति । ६. रतणप्पभपुढविखुड्डाकडजुम्मनेरइया णं भंते ! कओ उववजंति ? ५ एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाए वि भाणियवा जाव नो परप्पयोगेणं उववति। ७. एवं सक्करप्पभाए वि। ८. एवं जाव अहेसत्तमाए। एवं उववाओ जहा वकंतीए। अस्सण्णी खलु पढमं दोचं च सरीसवा ततिय पक्खी।. गाहा १० (पण्णवणासुतं सु. ६४७-४८, गा० १८३-८४)। एवं उववातेयव्वा। सेसं तहेव। ९. खुड्डातेयोगनेरतिया णं भंते ! कओ उववजंति ? किं नेरइएहिंतो० ? उववातो जहा वैकंतीए। १०. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? गोयमा तिन्नि १५ वा, सत्त वा, एक्कारस वा, पन्नरस वा, संखेजा वा, असंखेज्जा वा उववति । सेसं जहा कडजुम्मस्स। ११. एवं जाव अहेसत्तमाए। १२. खुड्डागदावरजुम्मनेरतिया णं भंते ! कओ उववज्जति ? एवं जहेव खुड्डाकडजुम्मे, नवरं परिमाणं दो वा, छ वा, दस वा, चोइस वा, संखेज्जा वा, २० असंखेज्जा वा। सेसं तं चेव जाव अहेसत्तमाए। १३. खुड्डाकलियोगनेरतिया णं भंते ! कतो उववजति० १ एवं जहेव खुड्डाकडजुम्मे, नवरं परिमाणं एको वा, पंच वा, नव वा, तेरस वा, संखेजा वा, असंखेज्जा वा उववजति । सेसं तं चे। १-२. दृश्यता भीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणामुत्तं भाग १' प्रन्थे. अनुक्रमेण पृ० १७२-७३, सू० ६४०-४६ तथा पृ० १६९-७२, सू० ६३९ ॥ ३. °गवायर जे० । गबादर' जं. ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy