SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ एगतीसइमं सयं-उववायसयं - [पढमो उद्देसओ] [सु. १. पढमुद्देसस्सुवुग्धाओं] १. रायगिहे जाव एवं वयासी [सु. २. खुड्डजुम्मस्स भैयचउक्कं] २. [१] कति णं भंते ! खुड्डा जुम्मा पन्नत्ता ? गोयमा ! चत्तारि खुड्डा जुम्मा पन्नत्ता, तं जहा–कडजुम्मे, तेयोए, दोवरजुम्मे, कलियोए। [२] से केणद्वेणं भंते ! एवं वुच्चइ-चत्तारि खुड्डा जुम्मा पन्नत्ता, तं जहा कडजुम्मे जाव कलियोगे? गोयमा ! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं खुड्डागकडजुम्मे । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए से तं खुड्डागतेयोगे। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए से तं खुड्डागदावरजुम्मे । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से तं खुड्डागकलियोगे। सितेणटेणं जाव कलियोगे। [सु. ३-१४. चउविहखुड्डगजुम्मनेरइयाणं उवषायं पडुच्च विविहा परूवणा] ३. खुड्डागकडजुम्मनेरइया णं भंते ! कओ उववजंति ? किं नेरइएहितो उववजंति, तिरिक्ख० पुच्छा । गोयमा ! नो नेरइएहिंतो उववजंति, एवं नेरतियाणं उववातो जहा वकंतीएं तहा भाणितव्यो। ४. ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ? गोयमा ! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उववति । १. “खुड्डा जुम्म त्ति युग्मानि-वक्ष्यमाणा राशिविशेषाः, ते च महान्तोऽपि सन्ति, अतः 'क्षुल्लक' शब्देन विशेषिताः" अवृ०॥ २. वादरजु जं० । वायरजु जे. वातरजु ला १॥ ३. कलिजोगे ला १॥ ४. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' प्रन्थे, पृ० १६९-७२, सू० ६३९ ॥ ११०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy