________________
[स० ३१ उ०२-४
_ वियाहपण्णत्तिसुत्तं १४. एवं जाव अहेसत्तमाए। सेवं भंते ! सेवं भंते ! जाव विहरति ।
॥३१ सते १ उद्दे०॥
[बिइओ उद्देसओ] ५ [सु. १-९. चउब्धिहखुड्डगजुम्मकण्हलेस्सनेरइयाणं उवधायं पडुच्च विषिहा
___परूवणा] १. कण्हलेस्सखुड्डाकडजुम्मनेरइया णं भंते ! कओ उववज्जति १० एवं चेव जहा ओहियगमो जाव नो परप्पयोगेण उववजंति, नवरं उववातो जहा वकंतीए धूमप्पभापुढविनेरइयाणं । सेसं तं चेव ।
२. धूमप्पभपुढविकण्हलेस्सखुड्डाकडजुम्मनेरइया णं भंते ! कओ उववजंति १ एवं चेव निरवसेसं।
३. एवं तमाए वि, अहेसत्तमाए वि, नवरं उववातो सव्वत्थ जहा वैकंतीए।
४. कण्हलेस्सखुड्डागतेयोगनेरइया णं भंते ! को उववजंति १० १५ एवं चेव, नवरं तिन्नि वा, सत्त वा, एक्कारस वा, पण्णरस वा, संखेजा वा, असंखेज्जा वा। सेसं तं चेव।
५. एवं जाव अहेसत्तमाए वि।
६. कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते! कओ उववनंति १० एवं चेव, नवरं दो वा, छ वा, दस वा, चोद्दस वा । सेसं तं चेव। २० ७. एवं धूमप्पभाए वि जाव अहेसत्तमाए।
८. कण्हलेस्सखुड्डाकलियोगनेरइया णं भंते! कओ उववति १० एवं चेव, नवरं एक्को वा, पंच वा, नव वा, तेरस वा, संखेजा वा, असंखेजा वा। सेसं तं चेव। १-२. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, अनुक्रमेण पृ. १७३, सू० ६४४ तथा पृ० १७३-७४, सू० ६४५-४६ ॥ ३. गवायर° जे० । 'गबादर' जं० ला ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org