SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५. १० १५ २० अट्ठावीसइमं सयं - कम्म समज्जिणणसयं [पढमो उद्देसओ] [सु. १-१०. छब्बीसइमसयनिट्ठिएक्कार सठाणेहिं पावकम्म-कम्मट्टगसमज्जिगणं पडुच्च परूवणं ] १. जीवा णं भंते ! पावं कम्मं केहिं समज्जिर्णिसु ?, कहिं समायरिंसु ? गोयमा ! सव्वे वि ताव तिरिक्खजोगिएसु होज्जा १, अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा २, अहवा तिरिक्खजोणिएसु य मणुस्सेसु य होज्जा ३, अहवा तिरिक्खजोणिएसु य देवेसु य होज्जा ४, अहवा तिरिक्खजोणिएसु य इस य मस्से य होज्जा ५, अहवा तिरिक्खजोगिएसु य नेरइएस य देवेसु य होजा ६, अहवा तिरिक्खजोगिएसु य मणुस्सेसु य देवेसु य होज्जा ७, अहवा तिरिक्खजोगिएसु य नेरइएस य मणुस्सेसु य देवेसु य होज्जा ८ | २. सलेस्सा णं भंते! जीवा पावं कम्मं कहिं समज्जिर्णिसु १, कहिं समायरिंसु ? एवं चेव । ३. एवं कण्हलेस्सा जाव अलेस्सा | ४. कण्हपक्खिया, सुक्कपक्खिया एवं जाव अणागारोवउत्ता । ५. नेरतिया णं भंते! पावं कम्मं कहिं समज्जिणिसु ?, कहिं समायरिंसु ? गोयमा ! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, एवं चेव अट्ठ भंगा भाणियव्वा । जीव-चवीसइदंडएस Jain Education International ६. एवं सव्वत्थ अट्ठ भंगा जाव अंणागारोवउत्ता । ७. एवं जाव वेमाणियाणं । ८. एवं नाणावरणिजेण वि दंडओ । ९. एवं जाव अंतराइएणं । १. " कस्यां गतौ वर्तमानाः समर्जितवन्तः - गृहितवन्तः ?... कस्यां समाचरितवन्तः - पापकर्म - हेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः । अथवा पर्यायशब्दावेताविति ” अवृ० ॥ २. अणगा जे० जं० ॥ १०८६ For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy