SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सु०१-१०,१-४,१] जीवाईसु पकारसठाणेहिं पावकम्माइसमजिणणपरूषणं १०८७ - १०. एवं एते जीवाईया वेमाणियपज्जवसाणा नव दंडगा भवंति। सेवं भंते ! सेवं भंते ! ति जाव विहरइ । ॥ २८.१॥ [बीओ उद्देसओ] [सु. १-४. अणंतरोववन्नएसु चउत्रीसइदंडएसु छब्बीसइमसयविइयउद्देसाणु- ५ __सारेण पावकम्म-कम्मट्ठगसमजिणणं पडुच्च परूवणं] १. अणंतरोववन्नगा णं भंते ! नेरइया पावं कम्म कर्हि समन्जिणिंसु , कहिं समायरिंसु ? गोयमा! सव्वे वि ताव तिरिक्खजोणिएसु होजा। एवं एत्थ वि अट्ठ भंगा। २. एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेस्साईयं अणा- १० गारोवयोगपज्जवसाणं तं सव्वं एयाए भयणाए भाणियव्वं जाव वेमाणियाणं । नवरं अणंतरेसु जे परिहरियव्वा ते जहा बंधिसते तहा इहं पि। ३. एवं नाणावरणिज्जेण वि दंडओ। ४. एवं जाव अंतराइएणं निरवसेसं। एस वि नवदंडगसंगहिओ उद्देसओ भाणियव्वो। सेवं भंते ! सेवं भंते! ति। ॥२८.२॥ २० .. तइयादिएगारसमपजंता उद्देसगा] . [सु. १. छव्वीसइमसयतइयाइएकारसमुद्देसाणुसारेणं पावकम्म-कम्मट्ठग समजिणणं पडुच्च परूषणं] १. एवं एएणं कमेणं जहेव बंधिसते उद्देसगाणं परिवाडी तहेव इहं पि १. “ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतामामनुत्पत्तेः ? एवं द्वितीयादिभङ्गकेष्वपि भावनीयम् ! सत्यम् , किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः" अवृ०॥ २. भणगा जे० ०॥ वि. ३/२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy