________________
सत्तावीसइमं सयं-करिंसगसयं
[पढमादिएक्कारसउद्देसगा] [सु. १-२. छव्वीसइमसयवत्तव्वयाणुसारेण पावकम्म
_____नाणावरणिजाइकम्मट्ठगकरणपरूषणं] १. जीवे णं भंते ! पावं कम्मं किं करिसु, कैरेति, करिस्सति; करिसु, करेति, न करेस्सति; करिसु, न करेइ, करिस्सति; करिसु, न करेइ, न करेस्सइ ? ५ गोयमा ! अत्थेगतिए करिंसु, करेति, करिस्सति; अत्थेगतिए करिंसु, करेति, न करिस्सति; अत्यंगतिए करिंसु, न करेति, करेस्सति; अत्थेगतिए करिंसु, न करेति, न करेस्सति।
२. सलेस्से णं भंते ! जीवे पावं कम्मं० १ एवं एएणं अभिलावणं जच्चेव बंधिसते वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तह चेव नवदंडगसंगहिया १० एक्कारस उद्देसगा भाणितव्वा ।
॥२७.१-११॥ ॥ करिसगसयं समत्तं ॥२७॥
१. “ननु बन्धस्य करणस्य च कः प्रतिविशेषः ? उच्यते-न कश्चित् । तर्हि किमिति भेदेनोपन्यासः? उच्यते-'येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तका, न तु ईश्वरादिकृता' इत्यस्यार्थस्योपदर्शनार्थम् । अथवा बन्धः सामान्यतः, करणं तु अवश्यं विपाकदायकत्वेन निष्पादनं निधतादिस्वरूपमिति" अवृ०॥ २. करेंति करिस्संति मु०, एवं सर्वत्र॥३. तहेव नव ला ४॥
१०८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org