SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सत्तावीसइमं सयं-करिंसगसयं [पढमादिएक्कारसउद्देसगा] [सु. १-२. छव्वीसइमसयवत्तव्वयाणुसारेण पावकम्म _____नाणावरणिजाइकम्मट्ठगकरणपरूषणं] १. जीवे णं भंते ! पावं कम्मं किं करिसु, कैरेति, करिस्सति; करिसु, करेति, न करेस्सति; करिसु, न करेइ, करिस्सति; करिसु, न करेइ, न करेस्सइ ? ५ गोयमा ! अत्थेगतिए करिंसु, करेति, करिस्सति; अत्थेगतिए करिंसु, करेति, न करिस्सति; अत्यंगतिए करिंसु, न करेति, करेस्सति; अत्थेगतिए करिंसु, न करेति, न करेस्सति। २. सलेस्से णं भंते ! जीवे पावं कम्मं० १ एवं एएणं अभिलावणं जच्चेव बंधिसते वत्तव्वया सच्चेव निरवसेसा भाणियव्वा, तह चेव नवदंडगसंगहिया १० एक्कारस उद्देसगा भाणितव्वा । ॥२७.१-११॥ ॥ करिसगसयं समत्तं ॥२७॥ १. “ननु बन्धस्य करणस्य च कः प्रतिविशेषः ? उच्यते-न कश्चित् । तर्हि किमिति भेदेनोपन्यासः? उच्यते-'येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तका, न तु ईश्वरादिकृता' इत्यस्यार्थस्योपदर्शनार्थम् । अथवा बन्धः सामान्यतः, करणं तु अवश्यं विपाकदायकत्वेन निष्पादनं निधतादिस्वरूपमिति" अवृ०॥ २. करेंति करिस्संति मु०, एवं सर्वत्र॥३. तहेव नव ला ४॥ १०८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy