________________
सुत्तंको
पिट्टको
८१.
८२-८३.
७१९-२०
७२१
८७. ८८.
७२१-२२
८९-९५. ९६-९८.
७२२-२३
९९-१०७.
विसयाणुक्कमो विसओ सावस्थिवत्थव्वजणसमूहे भगवओ महावीरस्स गोसालस्स य मरणनिदेसविसयं चच्चणं नट्टतेयं गोसालं पइ धम्मचोयणाइकरणथं भगवया महावीरेण निग्गंथगणपेसणं, निग्गंथगणस्स य गोसालं पइ धम्मचोयणाइ धम्मचोयगनिग्गंथगणविवरीयकरणे असमत्थं गोसालं विण्णाय बहूर्ण आजीवयथेराणं भगवओ महावीरस्स निस्साए विहरणं अंतोसमुन्भूयडाहस्स गोसालस्स कुंभकारावणे मज्जपाणाइयाओ विविहाओ चेटामो भगवंतमहावीरपरूवियं गोसालतेयलेस्सासामत्थं नियअवजपच्छादणट्ठा गोसालयपरूवणाए अट्टचरिमनिरूवणपुर्व अप्पणो तित्थयरत्तनिरूवणं गोसालयपरूवियाई पागगचउक्क-अपाणगचउक्काई सावस्थिवत्थव्वअयंपुलनामआजीवयोवासगस्ल हल्लानामकीडगसंठाणसरूवजिण्णासाए कुंभकारावणागमणं गोसालपवित्तिलजियस्स य कुंभकारावणाओ पच्चोसकणं भाजीवयथेरपडिसिद्धपञ्चोसक्कणस्स अयपुलस्स गोसालसमीवागमणं, गोसालपरूवियसमाहाणस्स य सहाणगमणं जाणियमासन्नमरणकालस्स गोसालस्स नियसिस्साण पइ नियमरणमहूसवकरणादेसो लद्धसम्मत्तस्स गोसालस्स नियसिस्साणं पइ नियअवहेलणापुब्वं मरणाणंतरविहाणादेसो गोसालयमरणाणंतरं जीवयथेरेहिं पच्छन्नअवहेलणापुष्वं पयर्ड महूसवकरणपुव्वं च गोसालसरीरनीहरणं भगवओ महावीरस्स सावत्थीओ विहरणं मेंढियगाम-साणकोटगचेतिय-मालुयाकच्छ-रेवतीगाहावतिणीनिहेसो मेंढियगामबहियासाणकोट्ठगचेतियसमागयस्स भगवमओ महावीरस्स विपुलरोगायंकपाउब्भवे गोसालतेयलेसापभावविसओ जणपलावो रोगायंकपत्थमगवंतमहावीरवुत्तंतेण माणसियदुक्खेगं रुयमाणं सीहनामाऽणगारं पइ भगवया महावीरेण निग्गंथपेसणं, सीहाणगारस्स य भगवंतसमीवागमणं आसासणपुन्वयं ओसहाणयणत्थं भगवया महावीरेणं सीहाणगारस्स रेवतीगाहावतिणीगिहपेसणं, आणीयोसहाहारेण य भगवओ महावीरस्स नीरोगत्तं गोयमपुच्छाए भगवंतमहावीरपरूवियं सव्वाणुभूतिअणगारजीवस्स सुनक्खत्तअणगारजीवस्स य देवलोगगमणाणंतरं मोक्खगमणं
७२३-२५
१०८.
७२५
१०९.
७२६
११०.
७२७ ७२७
७२७-२८
११२-१३. ११४-१५.
७२८
११६-२०.
७२८-२९
१२१-२८.
७२९-३१
१२९-३०.
५३१-३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org