________________
५४
विसयाणुकमा
सुत्तंको
विसो
पिट्टको
४६-४७.
६९८-७००
४८-५२.
५३-५४.
७०१-२
५५-५९.
७०२-४
६०-६१.
७०४
६२-६५.
६६-६७.
सिद्धस्थगाम-कुम्मगामंतरमग्गे भगवओ महावीरस्स तिलथंभयनिप्फत्तिपण्हुत्तरं पइ गोसालयस्स असद्दहणा, गोसालकयं तिलथंभउप्पाडणं, दिव्ववरिसाए य तिलथंभनिप्फत्ती कुम्मगामबहिभागे वेसियायणनामबालतवस्सिस्स गोसालकओ उवहासो, गोसालस्सोवरि वेसियायणविमुक्कउसिणतेयस्स भगवया महावीरेण नियसीयतेएण उवसमणं, वेसियायणकयं च भगवंतपभावावगमनिरूवणं च अणवगयवेसियायणवत्तन्वं गोसालयं पइ भगवो महावीरस्स सब्भावकहणं, गोसालकयपण्हुत्तरे य भगवो तेयलेस्सासंपत्तिउवायकहणं कुम्मग्गाम-सिद्धस्थगामंतरमग्गविहरणे तिलथंभयनिप्फत्तिदंसणाणंतरं गोसालस्स पउट्टपरिहारवादित्त, भगवओ महावीरस्स समीवामो अवक्कमणं, छदिसाचरसंपक्को, परिसापडिगमणं च भगवंतमहावीरपरूवियं गोसालगअजिणत्तं निसम्म सामरिसस्स गोसालस्स कुंभकारावणावत्थाणं गोचरचरियानिग्गयं आणंदथेरं पइ गोसालस्स अथलोभिवणियविणासदिटुंतकहणपुव्वं भगवंतमहावीरमरणपरूवर्ण गोसालकहियपञ्चवायनिवेयणाणतरं भगवतमरणसंकियं आणंदथेरं पह भगवओ महावीरस्स गोसालतवतेयसंबंधिसामस्थ-असामथपरूवणं, सब्वेसिं निग्गंथाणं गोसालेण सद्धिं धम्मियचोयणाइमकरणादेसपेसणं च । गोयमाइनिग्गंथाणं पुरओ आणंदथेरस्स गोसालसमक्खधम्मियचोयणाइमकरणस्वभगवंतमहावीरादेसनिरूवणं भगवओ महावीरस्स समक्खं गोसालस्स कालमाण-नियपुव्वभव-नियसिद्धिगमणाइगभियं सवित्थरं नियसिद्धंतनिरूवणं मखंलिपुत्तगोसालभिन्नमप्पाणं पयडतं गोसालं पइ भगवओ महावीरस्स तेणोदाहरणपुन्वं तस्स मंखलिपुत्तगोसालत्तेण निरूवणं, भगवंतं पइ य गोसालस्स मारणसूयगाई दुव्वयणाई भगवओ महावीरस्स भवण्णाकारयं गोसालं पइ अणुक्कमेण सव्वाणुभूहमणगारस्स सुनक्खत्तभणगारस्स य अणुसट्ठी, पडिकुद्धगोसालकओ य कमेणं दोण्हं अणगाराणं विणासो, पुणो वि य भगवंतं महावीरं पइ मारणसूयगाई दुव्वयणाई गोसालं पइ भगवओ महावीरस्स अणुसट्ठी, पडिकुद्धगोसालमुक्केण य निष्फलेण तेएण गोसालस्सेव अणुडहणं अप्पणो अणुडहणाणंतरं गोसालकयं छम्मासभंतरभगवंतमहावीरमरणनिरूवणं, अप्पणो य सोलसवासाणंतरमरणनिरूवणपुन्वं भगवंतमहावीरको सत्तरत्सावधिगोसालमरणनिहसो
७०९-११
६८.
६९-७०
७१-७६.
७७-७८.
७१७-१८
७९-८०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org