SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ सु० २-१०] तिरिक्खजोणिओववजंतेसु नेरइएसु उवषायाइदाराई ९४७ कालाएसेणं जहन्नेणं तहेव, उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं कालं०। [बीओ गमओ] । ७. एवं सेसा वि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए । सन्निपंचेंदिएहिं समं णेरइयाणं मज्झिमएसु य तिसु गमएसु पच्छिमएसु य तिसु गमएसु ठितिनाणतं भवति। सेसं तं चेव । सव्वत्थ ठिति संवेहं च जाणेज्जा। ५ [३-९ गमगा] । ८. सक्करप्पभापुढविनेरइए णं भंते ! जे भविए०१ एवं जहा रयणप्पभाए नव गमगा तहेव सक्करप्पभाए वि, नवरं सरीरोगाहणा जहा ओगाहणसंठाणे; तिन्नि नाणा तिन्नि अन्नाणा नियमं । ठिति-अणुबंधा पुव्वभणिया । एवं नव वि गमगा उवजुंजिऊण भाणियव्वा । ९. एवं जाव छठ्ठपुढवी, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा संवेहा य जाणियव्वा । १०. अहेसत्तमपुढविनेरइए णं भंते ! जे भविए० १ एवं चेव णव गमगा, नवरं ओगाहणा-लेस्सा-ठिति-अणुबंधा जाणियव्वा । संवेहे भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं सागरोवमाइं १५ अंतोमुहुत्तममहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं पुत्वकोडीहिं अब्भहियाई; एवतियं० । आदिल्लएसु छसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई। पच्छिल्लएसु तिसु गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं चत्तारि भवग्गहणाई। लद्धी नवसु वि गमएसु जहा पढमगमए, नवरं ठितिविसेसो कालाएसो य–बितियगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमन्भहियाई, २० उक्कोसेणं छावढि सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाइं; एवतियं कालं०। ततियगमए जहन्नेणं बावीसं सागरोवमाइं पुवकोडीए अब्भहियाई, उक्कोसेणं छावढि सागरोवमाई तिहिं पुनकोडीहिं अब्भहियाई । चउत्थगमे जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावहिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई। पंचमगमए जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भ- २५ हियाई, उक्कोसेणं छावहि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाई। छट्ठगमए १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे पृ० ३४०, सू० १५२९ [३]॥ २. उवउंजि° जं०। उववजिऊण ला ४ जे०॥ ३. संवेहो मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy