SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ९४६ वियाहपण्णत्तिसुत्तं [स० २४ उ०२० [सु. २. नरयपुढवीओ पडुच्च पंचेंदियतिरिक्खजोणियउववायनिरूषणं] २. जइ नेरइएहिंतो उववजंति किं रयणप्पभपुढविनेरइएहिंतो उववनंति जाव अहेसत्तमपुढविनेरइएहिंतो उववज्जति १ गोयमा ! रयणप्पभपुढविनेरइएहिंतो वि उवव० जाव अहेसत्तमपुढविनेरइएहितो वि० । ५ [सु. ३-१० पचेदियतिरिक्खजोणियउववजम्मि रयणप्पभाइअहेसत्तमपुढ विनेरइयम्मि उववाय-परिमाणावीसइदारपरूवणं] ३. रयणप्पभपुढविनेरइए णं भंते ! जे भविएं पंचिंदियतिरिक्खजोणिएसु उववन्जित्तए से णं भंते ! केवतिकालद्वितीएसु उवव० १ गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उववज्जेज्जा। ४. ते णं भंते ! जीवा एगसमएणं केवइया उवव० १ एवं जहा असुरकुमाराणं वत्तव्वया । नवरं संघयणे पोग्गला अणिट्ठा अकंता जाव परिणमंति। ओगाहणा दुविहा पन्नत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सत्त धण्इं तिन्नि रयणीओ छच्च अंगुलाई । तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं पन्नरस धणूई अड्ढातिजाओ य रयणीओ। ५. तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया पन्नत्ता ? गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउन्विया य । तत्थ णं जे ते भवधारणिजा ते इंडसंठिया पन्नत्ता। तत्थ णं जे ते उत्तरवेउन्विया ते वि इंडसंठिया पन्नत्ता। एगा काउलेस्सा पन्नत्ता। समुग्धाया चत्तारि। नो इत्थिवेदगा, नो पुरिसवेदगा; नपुंसगवेदगा। ठिती जहन्नेणं दस वाससहस्साई, उक्कोसेणं सागरोवमं । एवं अणुबंधो वि। सेसं तहेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई कालाएसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमभहियाई, उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं० । [पढमो गमओ]। ६. सो चेव जहन्नकालद्वितीएसु उववन्नो, जहन्नेणं अंतोमुहुत्तद्वितीएसु उववन्नो, उक्कोसेण वि अंतोमुहुत्तहितीएसु उववन्नो। अवसेसं तहेव, नवरं १. °ए विरि जे. जं०॥ २० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy