SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०२४ उ०१ .. ८२. ते णं भंते! जीवा० १ एवं जहेव रयणप्पभाए णव गमका, लद्धी वि स च्वेव; णवरं वइरोसभनारायसंघयणी, इत्थिवेदगा न उववनंति। सेसं तं चेव जाव अणुबंधो ति। संवेहो भवाएसेणं जहन्नेणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाई; कालाएसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं अंतोमुहुतेहिं अब्भहियाई, उक्कोसेणं छावहि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई; . एवतियं जाव करेज्जा १। [सु० ८१-८२ पढमो गमओ]। ८३. सो चेव जहन्नकालद्वितीएसु उववन्नो, स चेव वत्तव्वया जाव भवादेसो ति। कालाएसेणं जहन्नेणं, कालादेसो वि तहेव जाव चउहिं पुव्वकोडीहिं अब्भहियाई; एवतियं जाव करेजा। [सु० ८३ बीओ गमओ] । ८४. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, सञ्चेव लद्धी जाव अणुबंधो ति, भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाई; कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं पुन्वकोडीहिं अब्भहियाइं; एवतियं जाव करेजा। [सु० ८४ तइओ गमओ] । ८५. सो चैव जहन्नकालद्वितीओ जाओ, स चेव रयणप्पभपुढविजहन्नकालद्वितीयवत्तव्वता भाणियव्वा जाव भवादेसो त्ति। नवरं पढमं संघयणं; नो इस्थिवेदगा; भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाई; कालाएसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाई, उक्कोसेणं छावहि सागरोवमाई चउहिं अंतोमुहुत्तेहिं अब्भहियाई; एवतियं २० जाव करेजा। [सु० ८५ चउत्थो गमओ] । ८६. सो चेव जहन्नकालद्वितीएसु उववन्नो, एवं सो चेव चउत्थगमओ निरवसेसो भाणियन्वो जाव कालादेसो त्ति। [सु० ८६ पंचमो गमओ] । ८७. सो चेव उक्कोसकालद्वितीएसु उववन्नो, सच्चेव लद्धी जाव अणुबंधो त्ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाइं, उक्कोसेणं पंच भवग्गहणाई। २५ कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अमहियाई, उक्कोसेणं छावढि सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं कालं जाव करेजा। [सु० ८७ छट्ठो गमओ] । १. °व अप्पणा जह मु० ॥ २. 'ता सा भा॰ मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy