SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सु० ७०-८१] नरयोववजंतपजत्तसन्नितिरिक्खम्मि उववायाइदाराई [सु. ७७-८०. सक्करप्पभाइतमापुढविनरयउवधजंतम्मि पज्जत्तसन्निसंखेज्जवासाउयपंचेंदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं] ७७. पजत्तासंखेजवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेज्जा ? गोयमा ! जहन्नेणं सागरोवमद्वितीएसु, उक्कोसेणं ५ तिसागरोवमट्टितीएसु उववजेजा । ७८. ते णं भंते ! जीवा एगसमएणं० १ एवं जं चेव रयणप्पभाए उववज्जतगस्स लद्धी स चेव निरवसेसा भाणियव्वा जाव भवादेसो त्ति। कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमभहियं, उक्कोसेणं बारस सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई; एवतियं जाव करेजा। ७९. एवं रयणप्पभपुढविगमगसरिसा नव वि गमगा भाणियव्वा, नवरं सव्वगमएसु वि नेरइयद्विती-संवेहेसु सागरोवमा भाणितव्वा । ८०. एवं जाव छट्ठपुढवि त्ति, णवरं नेरइयठिती जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेणं चउग्गुणा कायव्वा, वालुयप्पभाएं अट्ठावीसं सागरोवमा चउग्गुणिया भवंति, पंकप्पभाए चत्तालीसं, धूमप्पभाए अट्ठसटिं, तमाए १५ अट्ठासीति । संघयणाई वालुयप्पभाए पंचविहसंघयणी, तं जहा-वइरोसभनारायं जाव खीलियासंघयणी। पंकप्पभाए चउब्विहसंघयणी। धूमप्पभाए तिविहसंघयणी। तमाए दुविहसंघयणी, तं जहा—वइरोसभनारायसंघयणी य उसभनारायसंघयणी य । सेसं तं चेव। [सु. ८१-९१. अहेसत्तमनरयउपवजंतम्मि पजत्तसन्निसंखेजवासाउयपंचें- २० दियतिरिक्खजोणियम्मि उपवाय-परिमाणाइवीसइदारपरूषणं] ८१. पज्जत्तासंखेज्जवासाउय जाव तिरिक्खजोणिए णं भंते ! जे भविए अहेसत्तमपुढविनेरइएसु उववन्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेज्जा ? गोयमा ! जहन्नेणं बावीससागरोवमद्वितीएसु, उक्कोसेणं तेत्तीससागरोवमट्टितीएसु उववजेजा। 1. जहेव मु० ॥ २. तगमगस्स मु०॥ ३. °ए पुढवीए अट्ठावीसं सागरोवमाई चउ° मु०॥ ४. °यसंघयणी जाव मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy