SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सु० १०-२४] आउकाय वाउकायाणं आहारगहणनिरूवणं [सु. २१-२३. छट्ठाइसत्तरसमसुत्तषण्णियपुढविकायवत्तव्वयाणुसारेण आउकायस्स निरूषणं] २१. आउयाए णं भंते! सोहम्मीसाणाणं सणंकुमार-माहिंदाण य कप्पाणं अंतरा समोहते, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववजित्तए० १ सेसं तं चेव। २२. एवं एएहिं चेव अंतरा समोहयओ जाव अहेसत्तमाए पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववाएयव्वो। २३. एवं जाव अणुत्तरविमाणाणं ईसिपब्भाराए य पुढवीए अंतरा समोहए जाव अहेसत्तमाए घेणोदधिवलएसु उववातेयव्वो।। [सु. २४. पढमाइसत्तरसमसुत्तवण्णियपुढविकायवत्तव्वयाणुसारेण वाउकायस्स निरूवणं] २४. वाउकाइए णं भंते ! इमीसे रयणप्पभाए सक्करप्पभाए य पुढवीए अंतरा समोहए, समोहणित्ता जे भविए सोहम्मे कप्पे वाउकाइयत्ताए उववज्जित्तए०१ एवं जहा सत्तरसमसए वाउकाइयउद्देसए (स०१७ उ० १० सु० १) तहा इह वि, नवरं अंतरेसु समोहैणावेयव्वो, सेसं तं चेव जाव अणुत्तरविमाणाणं १५ ईसिपन्भाराए य पुढवीए अंतरा समोहए, समोह० २ जे भविएँ अहेसत्तमाए घणवात-तणुवाते घणवातवलएसु तणुवायवलएसु वाउक्काइयत्ताए उववजित्तए, सेसं तं चैव, सेतेणद्वेणं जाव उववजेजा। सेवं भंते ! सेवं भंते ! त्ति। ॥ २०.६ ॥ १. घणोदधि २ वलएसु ला ४, एतत्पाठमेदान्तर्गत '२' अङ्केन ‘घणोदधि-घणोदधिवलएसु' इत्येवंरूपः पाठभेदोऽवगम्यते। सप्तदशशतनवमोद्देशकप्रथमसूत्रानुसारेणात्र नाहतोऽयं पाठमेदो मूले ॥ २. धणोदधि २ वलएसु मु० विना, अत्र प्रथमटिप्पनकवत् सूचनं ज्ञेयम् ॥ ३. "हणा नेयव्वा। सेसं मु० । °हणणा नेयवा। सेसं ला ४॥ ४. °ए घणवा ला ४ विना ।। ५. “वाचनान्तराभिप्रायेण तु पृथिवी-अब्-वायुविषयत्वाद् उद्देशकत्रयमिदम् , अतोऽष्टमः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy