SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ८१२ १० वियाहपण्णत्तत्तं [स०१८ उ० ५-६ कम्मतराए चेव जाव महावेदणतराए चेव, तत्थ णं जे से अमायिसम्मद्दिडिउववन्नए नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेदणतराए चेव । २० ६. दो भंते ! असुरकुमारा ० १ एवं चेव । ७. एवं एगिंदिय-विगलिंदियवज्जा जाव वेमाणिया । [सु. ८-११. चउवीसइदंडएस वट्टमाण आगामिभव आउयपडि संवेदणं पहुच निरुवर्ण] ८. नेरइए णं भंते ! अनंतरं उव्वट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! कयरं आउयं पडिसंवेदेति ? गोयमा ! नेरइयाउयं पडिसंवेदेति, पंचेंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठइ । ९. एवं मणुस्सेसु वि, नवरं मणुस्साउए से पुरतो कडे चिट्ठति । १०. असुरकुमारे णं भंते ! अणंतरं उव्वट्टित्ता जे भविए पुढविकाइए सु उववज्जित्तए० पुच्छा । गोयमा ! असुरकुमाराउयं पडिसंवेदेति, पुढविकाइयाउए पुरतो कडे चिss | ११. एवं जो जहिं भविओ उववज्जित्तए तस्स तं पुरतो कडं चिति, १५ जत्थ ठितो तं पडिसंवेदेति जाव वेमाणिए । नवरं पुढविकाइओ पुढविकाइएसु उववजंतओ पुढविकाइयाउयं पडिसंवेदेति, अन्ने य से पुढविकाइयाउए पुरतो कडे चिट्ठति । एवं जाव मणुस्सो सङ्काणे उववातेयव्वो, परट्ठाणे तहेव । [सु. १२-१५. चउत्रिहदेवेषु इच्छियविउच्त्रणाकरण-अकरणसामत्थं पहुच कारणनिरूवणं] १२. दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना । तत्थ णं एगे असुरकुमारे देवे ' उज्जुयं विउव्विस्सामी 'ति उज्जुयं विउव्वइ, 'वंकं विउव्विस्सीमी 'ति वंकं विउव्वइ, जं जहा इच्छति तं तहा विउव्वइ । एगे असुरकुमारे देवे ' उज्जयं विउव्विस्सांमी 'ति वंकं विउव्वति, 'वंकं विउव्विस्सामी 'ति उज्जयं विउव्वति, जं जहा इच्छति णो तं २५ तहा विउव्वति । से कहमेयं भंते! एवं १ गोयमा ! असुरकुमारा देवा दुविहा पन्नत्ता, तं जहा - मायिमिच्छद्दिविवन्नगा य अमायिसम्मद्दिट्ठिउववन्नगा य । १. स्सामि 'त्ति जं० ॥ २. स्सामि 'त्ति ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy