________________
अट्ठारसमं सयं [सु. १. अट्ठारसमसयस्स उद्देसनामपरूवणं] १. पढमा १ विसाह २ मार्यदिए य ३ पाणातिवाय ४ असुरे य ५ । गुल ६ केवलि ७ अणगारे ८ भविए ९ तह सोमिलऽट्ठरसे १०॥१॥
[पढमो उद्देसओ ‘पढमा']
[सु. २. पढमुद्देसस्सुवुग्घाओ] २. तेणं' कालेणं तेणं समएणं रायगिहे जाव एवं वयासी[सु. ३-८. जीव-चउषीसइदंडय-सिद्धेसु एगत्त-पुहत्तेणं जीवभावं पडुच्च
जहाजोगं पढमत्त-अपढमत्तनिरूवणं] ३. जीवे णं भंते ! जीवभावणं किं पढमे, अपढमे १ गोयमा ! नो १० पढमे, अपढमे। .. ४. एवं नेरइए जाव वेमाणिए।
५. सिद्धे णं भंते ! सिद्धभावेणं किं पढमे, अपढमे १ गोयमा ! पढमे, . नो अपढमे।
६. जीवा णं भंते ! जीवभावेणं किं पढमा, अपढमा ? गोयमा ! नो १५ पढमा, अपढमा।
७. एवं जाव वेमाणिया।
८. सिद्धा णं० पुच्छा । गोयमा ! पढमा, नो अपढमा । [सु. ९-१७. जीव-चउवीसइदंडय-सिद्धेसु एगत्त-पुहत्तेणं जहाजोगं
आहार-अणाहारभावं पडुच्च पढमत्त-अपढमत्तनिरूवणं]
९. आहारए णं भंते ! जीवे आहारभावेणं किं पढमे, अपढमे १ गोयमा ! नो पढमे, अपढमे। १. वृत्तौ पाठान्तरेणोद्देशकारम्भ इत्थं निर्दिष्टः-“तेणमित्यादि। उद्देशकद्वारसग्रहणी चेयं गाथा क्वचिद् दृश्यते--जीवाहारग भव सण्णि लेस (लेसा मुद्रिते) दिट्ठी य संजय कसाए। णाणे जोगुवओगे वेए य सरीर पजत्ती॥" अवृ०॥
२०
७९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org