SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ७४८ वियाहपण्णत्तिसुत्तं [स०१६ उ०२ ४. एवं जाव थणियकुमाराणं। ५. [१] पुढविकाइयाणं भंते ! किं जरा, सोगे? गोयमा ! पुढविकाइयाणं जरा, नो सोगे। [२] से केणटेणं जाव नो सोगे? गोयमा! पुढविकाइया णं सारीरं वेदणं वेदेति, नो माणसं वेदणं वेदेति। सेतेणटेणं जाव नो सोगे। ६. एवं जाव चउरिंदियाणं। ७. सेसाणं जहा जीवाणं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते ! जाव पजुवासति । [सु. ८-९. बंदण-नमंसणाइपुव्वं सक्कस्स भगवंतं पइ पण्हकरणं] १० ८. तेणं कालेणं तेणं समयेणं सक्के देविंदे देवराया वजपाणी पुरंदरे जाव भुंजमाणे विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे आभोएमाणे पासंति यऽत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे एवं जहा ईसाणे ततियसए (स० ३ उ० १ सु० ३३) तहेव सक्को वि। नवरं आभि योगिए ण सद्दावेति, हरी पायत्ताणियाहिवती, सुघोसा घंटा, पालओ विमाणकारी, १५ पालगं विमाणं, उत्तरिल्ले निजाणमग्गे, दाहिणपुरथिमिल्ले रतिकरपव्वए, सेसं तं चेव जाव नामगं सावेत्ता पजुवासति । धम्मकहा जाव परिसा पडिगया। ९. तए णं से सक्के देविंदे देवराया समणस्स भगवतो महावीरस्स अंतियं धम्मं सोचा निसम्मा हट्टतुट्ठ० समणं भगवं महावीरं वंदति नमसति, २ ता एवं वयासी२० [सु. १०. सकपण्हुत्तरे भगवया परूवियं ओग्गहपणगं] १०. कतिविहे णं भंते! ओग्गहे पन्नत्ते ? सक्का ! पंचविहे ओग्गहे पन्नत्ते, तं जहा–देविंदोग्गहे, रायोग्गहे गाहावतिओग्गहे सागारिओग्गहे साधम्मिओग्गहे। १. °सति एत्य ला १ ला ४ । सति समणं मु०॥ २. योगे जे० विना, नवरं योग्गे जं०॥ ३. “नामग सावेत्त त्ति स्वकीयं नाम श्रावयित्वा, यदुत 'अहं भदन्त ! शको देवराजो भवन्तं वन्दे नमस्यामि च' इत्येवम्" अवृ० । नामगं साहेत्ता ला ४ मु० विना॥ ४. तोग्गधे जं.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy