SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सु०१८-३३] सरीराइनिब्वत्तेमाणे जीवे अहिगरणिआइनिरूवर्ण [सु. २९-३०. इंदियपंचगं निव्वत्तेमाणे जीवे अहिकरणि अहिकरणनिरूवणं] २९. जीवे णं भंते ! सोतिंदियं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? एवं जहेव ओरालियसरीरं तहेव सोइंदियं पि भाणियव्वं । नवरं जस्स अत्यि सोर्तिदियं । ३०. एवं चक्खिदिय-पाणिदिय-जिभिदिय-फासिंदियाणि वि, नवरं जाणियव्वं जस्स जं अत्थि। [सु. ३१-३३. जोगतिगं निवत्तेमाणे जीवे आहिकरणि-अहिकरणनिरूषणं] ३१. जीवे णं भंते ! मणजोगं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? एवं जहेव सोतिंदियं तहेव निरवसेसं। ३२. वइजोगो एवं चेव । नवरं एगिदियवजाणं । ३३. एवं कायजोगो वि, नवरं सव्वजीवाणं जाव वेमाणिए । सेवं भंते ! सेवं भंते ! ति। ॥ १६.१॥ [बीओ उद्देसओ 'जरा'] [सु. १. बिइउद्देसगस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासि [सु. २-७. जीव-चउवीसइदंडगेसु जरा-सोगनिरूपणं] २. [१] जीवाणं भंते ! किं जरा, सोगे १ गोयमा ! जीवाणं जरा वि, सोगे वि। [२] से केणद्वेणं भंते! जाव सोए वि? गोयमा! जे णं जीवा सारीरं वेयणं वेदेति तेसि णं जीवाणं जरा, जे णं जीवा माणसं वेदणं वेदेति तेसि णं . जीवाणं सोगे। सेतेणद्वेणं जाव सोगे वि। ३. एवं नेरइयाण वि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy