SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सु० ११३-२१] सीहाणगारस्स भगवंतरोगपञ्चइयमणदुक्खाइ - ७२९ समणस्स भगवतो महावीरस्स सरीरगंसि विपुले रोगायके पाउब्भूते उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया 'छउमत्थे चेव कालगए'। इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पचोरुभति, आया० प० २ जेणेव मालुयाकच्छए तेणेव उवागच्छति, उवा० २ मालुयाकच्छयं अंतो अंतो अणुप्पविसति, मा० अणु० ५ २ महया महया सद्देणं कुहुकुहुस्स परुन्ने'। ११८. 'अन्जो' त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति, आमंतेता एवं वदासि—'एवं खलु अजो! ममं अंतेवासी सीहे नामं अणगारे पगतिभद्दए०, तं चेव सव्वं भाणियन्वं जाव परुन्ने। तं गच्छह णं अजो! तुब्भे सीहं अणगारं सद्दह। ११९. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयातो चेतियातो पडिनिक्खमंति, सा० प० २ जेणेव मालुयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवा० २ सीहं अणगारं एवं वयासि--'सीहा ! धम्मायरिया सद्दावेंति'। १२०. तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति, प० २ जेणेव साणकोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिण. जाव पजुवासति । [सु. १२१-२८. आसासणपुव्वयं ओसहाणयणत्थं भगवया सीहाणगारस्स २० रेवतीगाहापतिणीगिहपेसणं आणीयओसहाहारेण य भगवओ नीरोगत्तं] १२१. 'सीहा!' दि समणे भगवं महावीरे सीहं अणगारं एवं वयासि‘से नूणं ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने । से नूणं ते सीहा ! अढे समढे १' 'हंता, अस्थि ।' 'तं नो खलु अहं सीहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइढे समाणे अंतो छण्हं मासाणं जाव कालं २५ करेस्सं । अहं णं अन्नाइं अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तं गच्छ णं तुमं सीहा ! मेंढियगाम नगरं रेवतीए गाहावतिणीए गिहं, तत्थ णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy