________________
७२८
वियाहपण्णत्तिसुत्तं
[स० १५ किण्हे किण्होभासे जाव निकुरुंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति।
११३. तत्थ णं मेंढिग्गामे नगरे रेवती नाम गाहावतिणी परिवसति अडा जाव अपरिभूया। ५ [सु. ११४-१५. मेंढियगामबहियासाणकोट्ठगचेतियसमागयस्स भगवओ
विपुलरोगायंकपाउब्भवे गोसालतेयलेसापभावविसओ जणपलावो]
११४. तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुचि चरमाणे जाव जेणेव मेंढियग्गामे नगरे जेणेव सांणकोट्ठए चेतिए जाव परिसा पडिगया।
११५. तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूते उज्जले जावै दुरहियासे । पित्तज्जरपरिगयसरीरे दाहवकंतिए यावि विहरति । अवि योऽऽइं लोहियवच्चाई पि पकरेति । चाउव्वण्णं च णं वागरेति
-' एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइटे
समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवऋतिए छउमत्थे चेव कालं १५ करेस्सति'।
[सु. ११६-२०. रोगायंकपत्थभगवंतवुत्तंतेण माणसियदुक्खेणं रुयमाणं सीहनामाणगारं पइ नियसमीवागमणत्थं भगवया निग्गंथपेसणं सीहाणगारस्स
य भगवंतसमीवागमणं] ११६. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स २० अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उडूंबाहा० जाव विहरति ।
११७. तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स १. सालको जे० ज० विना ॥ २. "रोगः-पीडाकारी, स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः" अवृ० ॥ ३. “यावत्करणादिदं दृश्यम्-तिउले", पगाढे", कक्कसे", कडुए", चंडे'.", तिम्वे..", दुक्खे."", दुग्गे..." अवृ०॥ ४. “दाहव्युत्क्रान्तिकः" अवृ०॥ ५. “आई ति वाक्यालङ्कारे" अवृ०॥
___Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org