SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १५ ९२. से किं तं थालपाणए ? थालपाणए जे णं दाथालगं वा दावारगं वा दाकुंभगं वा दांकलसं वा सीयलगं उलगं हत्थेहिं पैरामसइ, न य पाणियं पियइ से तं थालपाणए। ९३. से किं तं तयापाणए ? तयापाणए जे गं अंबं वा अंबाडगं वा जहा ५ पयोगपए जाव बोरं वा तिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति वा, न य पाणियं पियइ से तं तयापाणए । ९४. से किं तं सिंबलिपाणए ? सिंबलिपाणए जे णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसिंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, ण य पाणियं पियइ से तं सिंबलिपाणए । ९५. से किं तं सुद्धपाणए ? सुद्धपाणए जे णं छम्मासे सुद्धं खादिम खाति-दो मासे पुढविसंथारोवगएँ, दो मासे कट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए । तस्स णं बहुपडिपुण्णाणं छण्हं मासाणं अंतिम ईए इमे दो देवा महिडीया जाव महेसक्खा अंतियं पाउब्भवंति, तं जहा-पुण्णभद्दे य माणिभद्दे य। तए णं ते देवा सीतलएहिं उल्लएहिं हत्थेहिं गायाई पैरामसंति, जे णं ते देवे १५ सातिन्जति से णं आसीविसत्ताए कम्मं पकरेति, जे णं ते देवे नो सातिजति तस्स णं "संसि सरीरगंसि अगणिकाए संभवति। से णं सएणं तेयेणं सरीरगं झामेति, सरीरगं झामेत्ता ततो पच्छा सिज्झति जाव अंतं करेति । से तं सुद्धपाणए। [सु. ९६-९८. सावत्थिवत्थव्वअयंपुलनामआजीवियोवासगस्स हल्लानामकीडगसंठाणसरूवजिण्णासाए कुंभकारावणागमणं गोसालपवित्तिलजियस्स य कुंभकारावणाओ पञ्चोसक्कणं] ९६. तत्थ णं सावत्थीए नगरीए अयंपुले णामं आजीविओवासए परिवसति अड्डे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति । १. दक→ दय → दअ = दा। दक-उदक। सम्पादकः॥ २. परामुसइ ला ४ मु०॥ ३. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ. २७३, सू० ११२२॥ "तत्र चेदमेवमभिधीयते-भव्वं वा फणसं वा दालिमं वा इत्यादि" अवृ०॥ ४. तेंबरुयं जे० जं०॥ ५. संगलि° ला १ ला ४॥ ६. संगलि ला १॥ ७. सुद्धापा जं०॥ ८. “अत्र 'वर्तते' इति शेषो दृश्यः" अवृ०॥ ९. राति इमे जे० । रायसि इमे जं० ॥ १०. परामुसंति जे. जं.विना ॥ ११. सयंसि जं०॥ १२. सुद्धापा जं०॥ १३. अयंबुले जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy