________________
७१०
वियाहपण्णत्तिसुत्तं
[स०१५ मज्झंमज्झेणं निग्गच्छइ, नि० २ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, क. २ वंदति नमंसति, वं० २ एवं वयासी
"एवं खलु अहं भंते ! छट्ठक्खमणपारणगंसि तुन्भेहिं अब्भणुण्णाए समाणे ५ सावत्थीए नगरीए उच्च-नीय जाव अडमाणे हालाहलाए कुंभकारीए जाव
वीयीवयामि। तए णं से गोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं वदासि-एहि ताव आणंदा ! इओ एगं महं ओवमियं निसामेहि। तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे
जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि। तए णं से गोसाले मंखलिपुत्ते १० ममं एवं वयासी-एवं खलु आणंदा! इतो चिरातीआए अद्धाए केयि उच्चावया
वणिया०, एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए। तं गच्छ णं तुमं आणंदा! तव धम्मायरियस्स धम्मोव० जाव परिकहेहि'। तं पभू णं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहचं कूडाहच्चं भासरासिं
करेत्तए ? विसए णं भंते! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए ? समत्थे णं १५ भंते! गोसाले जाव करेत्तए ?” “पभू णं आणंदा! गोसाले मंखलिपुत्ते तवेणं
जाव करेत्तए, विसए णं आणंदा ! गोसालस्स जाव करेत्तए, समत्थे णं आणंदा ! गोसाले जाव करेत्तए। नो चेव णं अरहंते भगवंते, पारितावणियं पुण करेजा। जावतिए णं आणंदा ! गोसालस्स मंखलिपुत्तस्स तवतेए एत्तो अणंतगुणविसिट्ठयराए
चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो। जावइए णं २० आणंदा! अणगाराणं भगवंताणं तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए
थेराणं भगवंताणं, खंतिखमा पुण थेरा भगवंतो। जावतिए णं आणंदा! थेराणं भगवंताणं तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए अरहंताणं भगवंताणं, खंतिखमा पुण अरहंता भगवंतो। तं पभू णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं
तेयेणं जाव करेत्तए, विसए णं आणंदा! जाव करेत्तए, समत्थे णं आणंदा ! जाव २५ करेत्तए, नो चेव णं अरहंते भगवंते, पारियावणियं पुण करेजा। तं गच्छ णं तुम
आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयमढें परिकहेहि-मा णं अनो! तुम्भं केयि गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएतु, धम्मियाए पडि१. तुम्भेहिं समणु जे० ॥ २. “ अणगाराणं ति समान्यसाधूनाम्" अवृ०॥ ३. "खंतिखम त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्ते इति शान्तिक्षमाः" अवृ०॥ ४. “थेराणं ति आचार्यादीनां वयः-श्रुतपर्यायस्थविराणाम् ” अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org