SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सु० ६५-६६] गोसालगपरूवणे अत्थलोभिवणियदिटुंतो अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोइया समाणा खिप्पामेव संभंडमत्तोवगरणमाया ऍगाहचं कूडाहच्चं भासरासीकया यावि होत्था। तत्थ णं जे से वणिएँ तेसिं वणियाणं हियकामए जाव हिय-सुह-निस्सेसकामए से णं आणुकंपिताए देवयाए समंडमत्तोवकरणमायाए नियगं नगरं साहिए। "एवामेव आणंदा! तव वि धम्मायरिएणं धम्मोवएसएणं समणेणं ५ नायपुत्तेणं ओराले परियाए अस्सादिए, ओराला कित्ति-वण्ण-सद्द-सिलोगा सदेवमणुयासुरे लोएं पुवंति गुवंति तुवंति 'इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे'। तं जदि मे से अज किंचि वदति तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया। तुम च णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं १० हितकामए जाव निस्सेसकामए आणुकंपियाए देवयाए सभंडमत्तोवगरण. जाव साहिए। तं गच्छ गं तुमं आणंदा! तव धम्मायरियस्स धम्मोवदेसगस्स समणस्स णातपुत्तस्स एयमढे परिकहेहि।" १५ [सु. ६६. गोसालकहियपच्चघायनियणाणंतरं भगवंतमरणसंकियं आणंदथेरं पइ भगवओ गोसालतवतेयसंबंधिसामत्थ-असामत्थपरूवणं, सबसि समणाणं गोसालेण सद्धिं धम्मियचोयणाइअकरणादेसपेसणं च] ६६. तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे भीए जाव संजायभये गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकाविणाओ पडिनिक्खमति, प०२ सिग्धं तुरियं ५ सावत्थि नगरि १. “सभंडमत्तोवगरणमाय त्ति सह भाण्डमात्रया-पणितपरिच्छदेन, उपकरणमात्रया च ये ते तथा" अवृ०॥ २. °मायाय ए° अमु०, हस्तलिखितेषु वृत्तिपुस्तकेष्वत्र मूलगतपाठ एव वर्तते ॥ ३. “एगाहचं ति एका एव आहत्या-आहननं प्रहारो यत्र भस्मीकरणे तद् एकाहत्यम, तद् यथा भवत्येवम्। कथमिव ? इत्याह-कूडाहचं ति कूटस्येव-पाषाणमयमारणमहायन्त्रस्येव आहत्या-आहननं यत्र तत् कूटाहत्यम् , तद् यथा भवतीत्येवम्" अवृ०॥ ४. °ए एएलि जे. ला १॥ ५. °ए अभिभुवंति 'इति जं०॥ ६. पुन्वंति मु० अमुः। “पुवंति त्ति प्लवन्तेगच्छन्ति, 'पुल् गतौ' इति वचनात्" अवृ०॥ ७. गुज्वंति मु०। “गुवंति त्ति गुप्यन्तिव्याकुलीभवन्ति, 'गुप् व्याकुलत्वे' इति वचनात् अवृ० । 'अभयदेवीयवृत्तौ 'तुवंति' तथा परिभवंति' इति द्वयं 'क्वचित्' इति निदर्शितम, मुद्रिताभयदेवीयवृत्तौ पुनः 'तुवंति' स्थाने 'थुवंति' इत्यस्ति। "तुवंति त्ति स्तूयन्ते-अभिनन्द्यन्ते" अवृ०॥ ८. रावयणा जे० ज०। रावदणाला १॥ वि.२/१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy