SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सु०७-१६] भगवंतपरूविओ गोसालगचरियपुब्वभागो ठुद्देसए (स० २ उ० ५ सु० २१-२४) जाव अडमाणे बहुजणसदं निसामेइ"बहुजणो अन्नमन्नस्स एवमाइक्खति ४-एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरइ । से कहमेयं मन्ने एवं ?"। १३. तए णं भगवं गोयमे बहुजणस्स अंतियं एयमढे सोचा निसम्म जायसड़े जाव भत्त-पाणं पडिदंसेति जाव पन्जुवासमाणे एवं वयासी-एवं खलु अहं ५ भंते !०, तं चेव जाव जिणसई पगासेमाणे विहरइ, से कहमेतं भंते ! एवं? तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स उट्ठाणपारियाणिय परिकहियं। [सु. १४-५८. भगवया परूपिओ गोसालगचरियपुत्रभागो] [सु. १४. मंखलिमखस्स भदाए भारियाए गुव्विणित्तं] १४. गोतमा! 'दी समणे भगवं महावीरे भगवं गोयम एवं वयासी-जं णं गोयमा! से बहुजणे अन्नमन्नस्स एवमाइक्खति ४ 'एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति' तं णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखली णाम मंखे पिता होत्था। तस्स णं मंखलिस्स मंखस्स भद्दा नाम भारिया होत्था, सुकुमाल. जाव पडिरूवा। तए णं सा भद्दा भारिया अन्नदा १५ कदायि गुग्विणी यावि होत्था। [सु. १५-१७. सरवणसभिवेसे गोबहुलमाहणस्स गोसालाए मंखलि-भदाणं निघासो १५. तेणं कालेणं तेणं समएणं सरवणे नामं सन्निवेसे होत्था, रित्थिमिय जाव सन्निभप्पगासे पासादीए ४। १६. तत्थ णं सरवणे सन्निवेसे गोबहुले नामं माहणे परिवसति अड़े १. उट्ठाणपरि° ला ४ जे० विना। "उहाणपारियाणियं (°परियाणियं-अमु.) ति परियानंविविधव्यतिकरपरिगमनम्, तदेव पारियानिक-चरितम् , उत्थानाद्-जन्मन आरभ्य पारिथानिकम् उत्थानपारिथानिकम् , तत् परिकथितं 'भगवद्भिः' इति गम्यते” अवृ०॥ २. "मंखे त्ति महः-चित्रफलकव्यप्रकरः भिक्षाक(ट)विशेषः" अवृ०॥ ३."सुकुमाल०, इह यावत्करणादेवं दृश्यम्-सुकुमालपाणिपाया लक्खण-वंजणगुणोववेया इत्यादि" अपृ०॥ ४. ""रिस्थिमिय०, इह यावत्करणादेवं दृश्यम्-रिद्धस्थिमियसमिद्धे पमुइयजणजाणवए इत्यादि। व्याख्या तु पूर्ववत्" अवृ.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy