SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ६९० वियाहपण्णत्तिसुत्तं [स०१५ ७. तए णं ते छदिसाचरा अढविहं पुव्वगयं मग्गदसमं सएहिं सएहिं मैतिदंसणेहिं निज्जूहंति, स० निजूहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु। ८. तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेण सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं ५ इमाई छ अणतिकमणिजाई वांगरणाई वागरेति, तं जहा—लाभं अलाभं सुहं दुक्खं जीवितं मरणं तहा। ९. तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असव्वण्णू सव्वण्णुप्पलावी, अजिणे जिणसदं पगासेमाणे १० विहरति। [सु. १०-१३. सावत्थीनगरीवत्थव्वजणपरूषियगोसालगसधण्णुत्तणवुत्तंत सषणाणंतरं गोयमस्स भगवंतं पइ गोसालचरियजाणणत्थं पत्थणा] १०. तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति-एवं खलु देवाणुप्पिया ! गोसाले १५ मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं ? ११. तेणं कालेणं तेणं समएणं सामी समोसढे। जाव परिसा पडिगता। १२. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेढे अंतेवासी इंदभूतीणामं अणगारे गोयमे गोत्तेणं जाव छटुंछट्ठणं एवं जहा बितियसए नियं १. “अट्ठविहं पुव्वगयं मग्गदसमं ति अष्टविधम्-अष्टप्रकारम् , निमित्तम् इति शेषः। तच्चेदम्दिव्यम् १ औत्पातम् २ आन्तरिक्षम् ३ भौमम् ४ आङ्गम् ५ स्वरम् ६ लक्षणम् . व्यञ्जनं ८ चेति। पूर्वगतं-पूर्वाभिधानश्रुतविशेषमध्यगतम् , तथा मार्गौ-गीतमार्ग-नृत्तमार्गलक्षणौ सम्भाव्यते। 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनाद् 'नवम्-दशमौ' इति दृश्यम्। ततश्च मार्गों 'नवमदशमौ' यत्र तत् तथा" अवृ०॥ २. “मतेः-बुद्धेः मत्या वा, दर्शनानि-प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तैः" अवृ०॥ ३. “नि!थयन्ति-पूर्वलक्षणश्रुतपर्याययूथाद् निर्धारयन्ति, उद्धरन्तीत्यर्थः" अवृ०॥४. “ उवट्ठाइंसु ति उपस्थितवन्त:-आश्रितवन्तः" अवृ०॥ ५. “अटुंगस्स त्ति अष्टमेदस्य" अवृ०॥ ६. "इमानि षड् अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि" अव०॥ ७. “वागरणाई ति पृष्ठेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोगित्वाच्चैतानि षड् उक्तानि, भन्यथा नष्टमुष्टिद्रव्यचिन्तालुकाप्रभृतीनि अन्यानि बहूनि निमित्तगोचरीभवन्तीति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy