________________
विवाहपण्णत्तिसुतं [सु. ६. खेत्ततुल्लनिरूवणं ]
६. से केणट्टेणं भंते ! एवं बुच्चइ 'खेत्ततुल्लए, खेत्ततुल्लए' ? गोयमा ! एगपदेसोगाढे पोग्गले एगपदेसोगाढस्स पोग्गलस्स खेत्तओ तुल्ले, एगपदे सोगाढे पोग्गले एगपएसो गाढव तिरित्तस्स पोग्गलस्स खेत्तओ णो तुल्ले । एवं जाव ५ दसपदेसोगाढे, तुल्लसंखेज्जपदेसोगाढे ० तुल्लसंखेज्ज० । एवं तुल्लअसंखेज्जपदेसोगाढे वि' । सेतेणट्टेणं जाव खेत्ततुल्लए ।
६७६
[सु. ७. कालतुल्लनिरूवणं ]
७. से केणट्टेणं भंते ! एवं वुञ्चति 'कालतुल्लए, कालतुल्लए ' ? गोयमा ! एगसमयठितीए पोग्गले एग० कालओ तुल्ले, एगसमयठितीए पोग्गले एगसमय१० ठितीयवतिरित्तस्स पोग्गलस्स कालओ णो तुले । एवं जाव दससमयद्वितीए । तुल्लसंखेज्जसमयठितीए एवं चेव । एवं तुल्लअसंखेज्जसमयद्वितीए वि । सेणणं जाव कालतुल्लए, कालतुल्लए ।
[स० १४ उ० ७
[सु. ८. भवतुनिरुवणं]
८. से केणट्टेणं भंते ! एवं बुच्चर ' भवतुल्लए, भवतुल्लए ' ? गोयमा ! १५ नेरइए नेरइयस्स भवट्टयाए तुल्ले, नेरइए नेरइयवतिरित्तस्स भवट्टयाए नो तुल्ले । तिरिक्खजोणिए एवं चेव। एवं मणुस्से । एवं देवे वि । सेतेणट्ठेणं जाव भवतुल्लए, भवतुल्लए ।
[सु. ९ भावतुल्लनिरूवणं ]
९. से केणेण भंते! एवं वुच्चइ 'भावतुलए, भावतुल्लए ' ? गोयमा ! २० एगगुणकालए पोग्गले एगगुणकालगस्स पोग्गलस्स भावओ तुले, एगगुणकालए पोग्गले एगगुणकालगवतिरित्तस्स पोग्गलस्स भावओ णो तुले । एवं जाव दसगुणकालए। तुल्लसंखेज्जगुणकालए पोग्गले तुल्लसंखेज्ज० । एवं तुल्लअसंखेज्जगुणकाल वि । एवं तुल्लअणंतगुणकालए वि । जहा कालए एवं नीलए लोहियए हालिद्दए सुकिल्लए । एवं सुब्भिगंधे दुब्भिगंधे । एवं तित्ते जाव महुरे ।
१. “ यच्चेह अनन्तक्षेत्र प्रदेशावगाढत्वम् अनन्तसमयस्थायित्वं च नोक्तम् तद् अवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्य अनन्तानामभावादिति” अवृ० ॥ २. सुरभिगंधे दुरभिगंधे
ला ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org