________________
सु०१-५] भगवओ गोयमं पइ ससमाणत्तपरूवणाइ चिओऽसि मे गोयमा !, चिरझुसिओऽसि मे गोयमा !, चिराणुगओऽसि मे गोयमा!, चिराणुवती सि मे गोयमा !, अणंतरं देवलोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता, दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो।
[सु. ३. अणुत्तरदेवेसु बिइयत्तवत्तव्वजाणणानिरूषणं]
३. [१] जहा णं भंते ! वयं एयमढे जाणामो पासामो तहा णं अणुतरोववातिया वि देवा एयमढं जाणंति पासंति ? हंता, गोयमा ! जहा णं वयं एयमढे जाणामो पासामो तहा अणुत्तरोववातिया वि देवा एयमढे जाणंति पासंति ।
[२] से केणट्टेणं जाव पासंति ? गोयमा ! अणुत्तरोववातियाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, सेतेणटेणं १० गोयमा ! एवं वुच्चति जाव पासंति ।
[मु. ४. तुल्लस्स भेयछक्कं] ४. कविविध णं भंते ! तुलए पन्नत्ते ? गोयमा १ छव्विहे तुलए पन्नत्ते, तं जहा—दव्वतुल्लए खेततुल्लए कालतुल्लए भवतुल्लए भावतुल्लए संठाणतुल्लए ।
[सु. ५. दव्वतुल्लनिरूषणं] ५. से केणद्वेणं भंते ! एवं वुच्चइ ‘दव्वतुलए, दव्वतुल्लए' १ गोयमा ! परमाणुपोग्गले परमाणुपोग्गलस्स दव्वतो तुल्ले, परमाणुपोग्गले परमाणुपोग्गलवतिरित्तस्स दव्वओ णो तुले । दुपएसिए खंधे दुपएसियस्स खंधस्स दव्वओ तुल्ले, दुपएसिए खंधे दुपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले । एवं जाव दसपएसिए। तुल्लसंखेजपएसिए खंधे तुल्लसंखेजपएसियस्स खंधस्स दव्वओ २० तुल्ले, तुल्लसंखेजपएसिए खंधे तुल्लसंखेजपएसियवतिरित्तस्स खंधस्स दव्वओ णो तुल्ले। एवं तुलअसंखेजपएसिए वि। एवं तुलअणंतपदेसिए वि। सेतेणटेणं गोयमा ! एवं वुञ्चति 'दव्वतुल्लए, दव्वतुल्लए। नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात्। शक्केशानी न तथा, सामानिकादिपरिवारसमक्षं कायप्रतिचारणाया लजनीयत्वेन विरुद्धत्वात्" अवृ०॥ १. °णुअत्ती जं०। णुयत्ती जे०॥ २. “जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यम्" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org