SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ६५२ वियाहपण्णत्तिसुत्तं [स० १३ उ०८-९ [सु. ४१. बालमरणस्स भेया सरूपं च] ४१. बालमरणे णं भंते! कतिविधे पन्नत्ते ? गोयमा! दुवालसविहे पन्नत्ते तं जहा—वलयमरणे जहा खंदए (स० २ उ० १ सु० २६) जाव गद्धपढे। [सु. ४२.-४४. पंडितमरणस्स भेदा सरूवं च] ४२. पंडियमरणे णं भंते ! कतिविधे पन्नते १ गोयमा ! दुविहे पन्नत्ते, तं जहा-पाओवगमणे य भत्तपञ्चक्खाणे य। ४३. पाओवगमणे णं भंते! कतिविधे पन्नत्ते १ गोयमा ! दुविधे पन्नत्ते, तं जहा-णीहारिमे य अणीहारिमे य, नियमं अपडिकम्मे।। ४४. भत्तपञ्चक्खाणे णं भंते ! कतिविधे पन्नत्ते १ एवं तं चेव, नव १० नियमं सपडिकम्मे। सेवं भंते ! सेवं भंते ! ति। ॥१३.७॥ १५ [अट्ठमो उद्देसओ 'कम्म'] [सु. १. कम्मपगडिभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] १. कति णं भंते ! कम्मपगडीओ पन्नत्ताओ१ गोयमा। अट्ठ कम्मपगडीओ पन्नताओ। एवं बंधट्ठितिउद्देसओ भाणियव्वो निरवसेसो जहा पंन्नवणाएं। सेवं भते ! सेवं भंते ! ति। ॥१३.८॥ [नवमो उद्देसओ 'अणगारे केयाघडिया'] [सु. १. नवमुद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासी१. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, १६८७ तः १७५३ सूत्राणि, पृ० ३६७-८४ ॥२. "इह च वाचनान्तरे संग्रहणी गाथा अस्ति । सा चेयम्“पयडीणं भेय ठिईबंधो वि य इंदियाणुवाएणं । केरिसय जहन्नठिई बंधइ उक्कोसियं वा वि॥" अपृ०, व्याख्याता चेयं गाथा वृत्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy