SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सु० ७ - ८ ] नरयपुढवी विविहा वत्तव्वया - २१ । इत्थवेदगा न उववजंति २२ । पुरिसवेदगा वि न उववज्जंति २३ । जन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नपुंसगवेदगा उववज्जंति २४ । एवं कोहकसायी जाव लोभकसायी २५ - २८ । सोतिंदियोवउत्ता न उववजंति २९ । एवं जाव फासिंदियोवउत्ता न उववज्जंति ३० - ३३ । जहन्नेणं एक्को वा दो वा तिणि वा, उक्कोसेणं संखेज्जा नोइंदियोवउत्ता उववज्जंति ५ ३४ । मणजोगी ण उववज्जंति ३५ । एवं वइजोगी वि ३६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेना कायजोगी उववज्जति ३७ । एवं सागाव उत्ता वि३८ । एवं अणागारोवउत्ता वि ३९ । [सु. ७. छट्टसुत्तुत्ताणं एगूणचत्तालाणं पण्हाणं उव्वट्टणं पडुच्च समाहाणं ] ७. इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावा ससयसहस्सेसु १० संखेनवित्थडे नरएस एगसमएणं केवतिया नेरइया उव्वति ? १, केवतिया काउलेस्सा उव्वद्वंति ? २, जाव केवतिया अणागारोवउत्ता उव्वहंति ? ३९। गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेज्ज - . वित्थडे नरएस एगसमयेणं जहन्त्रेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नेरइया उव्वति १ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं १५ संखेज्जा काउलेस्सा उव्वति २ । एवं जाव सण्णी ३-४-५ । असण्णी ण उव्वति ६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा भवसिद्धीया उव्वट्टंति ७ । एवं जाव सुयअन्नाणी ८-१३ | विभंगनाणी न उव्वट्टंति १४ । चक्खुदंसणी ण उबट्टंति १५ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खुदंसणी उव्वति १६ । एवं जाव लोभकसायी २० १७- २८ । सोतिंदियोवउत्ता ण उव्वति २९ । एवं जाव फासिंदियोवउत्ता न उन्नति ३० - ३३ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा नोईदियो उत्ता उव्वति ३४ | मणजोगी न उव्वति ३५ । एवं वइजोगी वि ३६ । जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उव्वति ३७। एवं सागारोवउत्ता ३८, अणागारोवउत्ता ३९ । Jain Education International [सु. ८. रयणप्पभापुढवीए संखेअवित्थडेसु निरयावासेसु नेरइयाणं संखाइ अचरिमसंखाविसयाणं एगूणपन्नासाणं पण्हाणं समाहाणं ] ८. इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावास सय सहस्से सु ६१७ For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy