SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १३ उ०१ काउलेस्सा उववनंति ? २, केवतिया कण्हपक्खिया उववनंति १ ३, केवतिया सुक्कपक्खिया उववजति ? ४, केवतिया सन्नी उववनंति ? ५, केवतिया असन्नी उववनंति १ ६, केवतिया भवसिद्धिया उववजंति ? ७, केवतिया अभवसिद्धिया उववजंति ? ८, केवतिया आभिणिबोहियनाणी उववजंति १ ९, केवतिया सुयनाणी उववनंति ? १०, केवतिया ओहिनाणी उववजंति ? ११, केवतिया मतिअन्नाणी उववजति ? १२, केवतिया सुयअन्नाणी उववजति ? १३, केवतिया विभंगनाणी उववजंति ११४, केवतिया चक्खुदंसणी उववनंति ? १५, केवतिया अचक्खुदंसणी उववजंति ? १६, केवतिया ओहिदंसणी उववनंति ? १७, केवतिया आहारसण्णोवउत्ता उववजंति ? १८, केवइया भयसण्णोवउत्ता उववजंति ? १९, १० केवतिया मेहुणसण्णोवउत्ता उववजंति ? २०, केवतिया परिग्गहसण्णोवउत्ता उववनंति ? २१, केवतिया इत्थिवेदगा उववनंति ? २२, फेवतिया पुरिसवेदगा उववज्जति ? २३, केवतिया नपुंसगवेदगा उववजंति ? २४, केवतिया कोहकसाई उववनंति ? २५, जाव केवतिया लोभकसायी उववजंति ? २६-२८, केवतिया सोतिंदियोवउत्ता उववनंति ? २९, जाव केवतिया फासिंदियोवउत्ता १५ उववजति ? ३०-३३, केवतिया नोइंदियोवउत्ता उववनंति ? ३४, केवतिया मणजोगी उववजंति १ ३५, केवतिया वइजोगी उववति १ ३६, केवतिया कायजोगी उववनंति ? ३७, केवतिया सागारोवउत्ता उववज्जति १ ३८, केवतिया अणागारोवउत्ता उववजति ? ३९ ? गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु जहन्नेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेन्जा नेरइया उववज्जति १। जहन्नेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेना काउलेस्सा उववजंति २ । जहन्नेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेजा कण्हपक्खिया उववजंति ३। एवं सुक्कपक्खिया वि ४। एवं सन्नी ५। एवं असण्णी ६ । एवं भवसिद्धिया ७। एवं अभवसिद्धिया ८, आमिणिबोहियनाणी २५ ९, सुयनाणी १०, ओहिनाणी ११, मतिअन्नाणी १२, सुयअन्नाणी १३, विभंगनाणी १४ । चक्खुदंसणी न उववजंति १५। जहन्नेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेजा अचक्खुदंसणी उववति १६। एवं ओहिदसणी वि १७, आहारसण्णोवउत्ता वि १८, जाव परिग्गहसण्णोवउत्ता वि १९-२० १. मूलस्थपाठस्थाने जे० प्रतौ अगगारोवउत्ता इति पाठ एतदुद्देशकसमाप्तिपर्यन्तं वर्तते॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy