SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ६१० १० विवाहपण्णत्तिसुतं १२. एवं जाव थणिय कुमाराणं । १३. आया भंते! पुढविकाइयाणं अन्नाणे, अन्ने पुढविकाइयाणं अन्नाणे १ गोमा ! आया पुढविकाइयाणं नियमं अन्नाणे, अण्णाणे वि नियमं आया । [स० १२ उ० १० १४. एवं जाव वणस्सतिकाइयाणं । १५. बेइंदियं-तेइंदिय० जाव वेमाणियाणं जहा नेरइयाणं । [सु. १६. दंसणं पडुच्च आयसरूपनिरूवणं] १६. आया भंते! दंसणे, अन्ने दंसणे १ गोयमा ! आया नियमं दंसणे, दंसणे वि नियमं आया । [सु. १७-१८. चउषीसइदंडएस दंसणं पडुच्च आयनिरूवणं ] १७. आया भंते! नेरइयाणं दंसणे, अन्ने नेरइयाणं दंसणे १ गोयमा ! आया नेरइयाणं नियमं दंसणे, दंसणे वि से नियमं आया । १८. एवं जाव वेमाणियाणं निरंतरं दंडओ | [सु. १९ - २१. रयणप्पभाइपुढवीभाषाणं अत्तत्तादिभावेण परामरिसो] १९. [१] आय भंते! रयणप्पभा पुढवी, अन्ना रयणप्पभा पुढवी ? १५ गोयमा ! रयणप्पभा पुढवी सिय आया, सिय नो आया, सिय अवत्तव्वंआयाति य, नो आता ति य । Jain Education International [२] से केणेणं भंते! एवं वुच्चति ' रयणप्पभा पुढवी सिय आता, सिय नो आया, सिय अवत्तव्वं - आता ति य, नो आया ति य' १ गोयमा ! अप्पणी आदिट्ठे आया, परस्स आदिट्ठे नो आता, तदुभयस्स आदिट्ठे अवत्तव्वं-रयणप्पभा २० पुढवी आया ति य, नो आया ति य । सेतेणट्टेणं तं चेव जाव नो आया ति य । २०. आया भंते ! सक्करप्पभा पुढवी १० जहा रयणप्पभा पुढवी तहा सक्करप्पभा वि । २१. एवं जाव असत्तमा । १. बेंदिय- तेंदिय जे० ॥ २. “ अतति - सततं गच्छति तांस्तान् पर्यायानित्यात्मा - सद्रूपा रत्नप्रभा पृथिवी” अषृ०॥ ३. “अन्न त्ति अनात्मा असद्रूपेत्यर्थः ” अषृ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy