________________
सु० २६-३१, १-६] संखसमणोवासयवृत्तंतो, भगवो कोसंबिसमागमणं ५६७
[बीओ उद्देसओ ‘जयंती'] [सु. १-४. कोसंबीनयरी-चंदोवतरणचेइयनिदेसपुव्वं उदयण-मियावई-जयंतीणं
वित्थरओ परिचओ] १. तेणं कालेणं तेणं समएणं कोसंबी नाम नगरी होत्था । वण्णओ। चंदोवतरणे चेतिए। वण्णओ।
२. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रैण्णो पोत्ते, सयाणीयस्स रणो पुत्ते, चेडंगस्स रण्णो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणीवासियाए भत्तिजए उदयणे नामं राया होत्था। वण्णओ।
३. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो सुण्हा, सयाणीयस्स रण्णो भन्जा, चेडगस्स रण्णो धूया, उदयणस्स रण्णो माया, जयंतीए समणोवासियाए १० भाउज्जा मिगावती नामं देवी होत्या । सुकुमाल० जाव सुरूवा समणोवासिया जाव विहरइ।
४. तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो धूता, सताणीयस्स रण्णो भगिणी, उदयणस्स रण्णो पितुच्छा, मिगावतीए देवीए नणंदा, वेसालीसावगाणं अरहताणं पुर्वसेज्जायरी जयंती नामं समणोवासिया होत्था । सुकुमाल० जाव १५ सुरुवा अभिगत जाव विहरइ।
[सु. ५. भगवओ कोसंबीए समोसरणं] - ५. तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पजुवासति । - [सु. ६-१३. उदयण-मियावई-जयंतीणं भगपओ समीत्रमागमणं
धम्मसषणाणंतरं उदयण-मियावईणं पडिगमणं च] ६. तए णं से उदयणे राया इमीसे कहाए लढे समाणे हट्ठतुढे १. चंदाव ला ४॥ २. रण्णो पपुत्ते सया जं०॥ ३. “चेडगस्स त्ति वैशालीराजस्य, नत्तुए त्ति नप्ता-दौहित्रः" अवृ०॥ १. उदाय मु०॥ ५. “भाउज त्ति भ्रातृ जाया" अव०। भाउज्जाया मि ला ४॥ ६. °स्था वनो। सु मु०॥ ७. पिउच्छा जं० ला ४॥ ८. “वैशालिक:भगवान् महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकश्रावकाः, तेषाम्" १०॥ ९. “आईतानाम् -अईद्देवतानाम् , साधूनामिति गम्यम्" अवृ०॥ १०. “पूर्वशायातरा-प्रथमस्थानदात्री, साधवो ह्यपूर्वे समायाताः तद्गृहे एव प्रथमं वसतिं याचन्ते तस्याः । स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा” अवृ०॥ ११. उदाय मु०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org