________________
• सु० १-९] इसिभद्दपुत्तपरूविया देवट्टिई
२. तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्ढा जाव अपरिभूता अभिगयजीवाजीवा जाव विहरति ।
३. तए णं तेसिं समणोवासयाणं अन्नया कयाइ एगयओ समुवागयाणं सहियाणं समुपविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पन्जित्थादेवलोगेसु णं अज्जो ! देवाणं केवतियं कालं ठिती पण्णत्ता ?
४. तए णं से इसिभद्दपुत्ते समणोवासए देवट्टितीगहियढे ते समणोवासए एवं वयासी-देवलोगेसु णं अजो! देवाणं जहन्नेणं दस वाससहस्साई ठिती पण्णता, तेण परं समयाहिया दुसमयाहिया तिसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया असंखेजसमयाहिया; उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता। तेण परं वोच्छिन्ना देवा य देवलोगा य।
५. तए णं ते समणोवासगा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमद्वं नो सद्दहंति नो पत्तियति नो रोएंति, एयमढें असदहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया।
१०
[सु. ६. आलभियानगरीए भगवओ समोसरणं] ६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति । [सु. ७-१२. इसिभद्दपुत्तपरूषियदेवट्ठितिविसए भगवओ अविरोहं सोऊणं
इसिभद्दपुत्तं पइ समणोवासयाणं खामणा, सहाणगमणं च]
७. तए णं ते समणोवासगा इमीसे कहाए लट्ठा समाणा हट्टतुट्ठा एवं २० जहा तुंगिउद्देसए (स०२ उ० ५ सु०१४) जाव पज्जुवासंति ।
८. तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवति ।
९. तए णं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्टतुट्ट० उठाए उतॄति, उ० २ समणं भगवं महावीरं वंदंति २५
१. अंतिए ला ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org