SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ११ उ० १२ । करेसि। सेतेणद्वेणं सुदंसणा! एवं वुच्चति 'अस्थि णं एतेसिं पलिओवमसागरोवमाणं खए ति वा, अवचए ति वा । ५ [सु. ६०-६१. उप्पन्नजाईसरणस्स सुदंसणसेद्विस्स चारित्तगहणाणंतरं मोक्खगमणं ६ ०. तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयम सोचा निसम्म सुभेणं अज्झवसाणेणं, सोहणेणं परिणामेणं, लेसाहिं विसुज्झमाणीहिं, तैदावरणिजाणं कम्माणं खओवसमेणं ईहापोह-मग्गण-गवेसणं करेमाणस्स संण्णीपुवजातीसरणे समुप्पन्ने, एतमÉ सम्मं अभिसमेति । ६१. तए णं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुन्वभवे दुगुणाणीयसड्ढसंवेगे आणंदंसुपुण्णनयणे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, आ० क. २ वंदति नमसति, वं० २ एवं वयासीएवमेयं भंते! जाव से जहेयं तुब्भे वदह, त्ति कट्टु उत्तरपुरस्थिमं दिसीमागं अवक्कमति सेसं जहा उसभदत्तस्स (स० ९ उ० ३३ सु० १६) जाव सव्वदुक्खप्पहीणे, नवरं चोदस पुव्वाई अहिज्जति, बहुपडिपुण्णाई दुवालस १५ वासाई सामण्णपरियागं पाउणति। सेसं तं चेव। सेवं भंते ! सेवं भंते ! ति। ॥ महब्बलो संमत्तो ॥११. ११॥ [बारसमो उद्देसओ 'आलभिया'] [सु. १-५. आलभियानगरीवत्थव्यसमणोधासयाणं देवट्ठितिजिण्णासाए इसि२० भद्दपुत्तसमणोवासयकया देवद्वितिपरूवणा, अन्नसमणोवासयाणमसदहणा य] १. तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्था । वण्णओ। संखवणे चेतिए । वण्णओ। १. निगमनमिदं १९ [२] सूत्रस्य ज्ञेयम् ॥ २. सुभेग जे० मु०॥ ३. तताव ला ४। तयाव जं० ॥ ४. “संज्ञिरूपा या पूर्वा जातिः तस्याः स्मरणम् यत् तत् तथा” अवृ०॥ ५. सम्मत्तो उद्देसओ ॥११॥ ११॥ ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy