SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ११ उ०११ [मु. ४८. बलरायकारियमहब्बलकुमारावासभवणवण्णणं] ४८. तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलंभोगसमत्यं विजाणित्ता अम्मा-पियरो अट्ठ पासायवडेंसए कारेंति। अब्भुग्गमूसिय पहसिते इव वण्णओ जंहा रायप्पसेणइज्जे जाव पडिरूवे। तेसि णं पासायवडेंसगाणं ५ बहमज्झदेसभाए एत्थ णं महेगं भवणं कारेंति अणेगखंभसयसन्निविट्ठ, वण्णओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवं। [सु. ४९. महब्बलकुमारेण अट्ठकण्णापाणिग्गहणं] ४९. तए णं तं महब्बलं कुमारं अम्मा-पियरो अन्नया कयाइ सोभणंसि तिहि-करण-दिवस-नक्खत्त-मुहत्तंसि पहायं कयवलिकम्मं कयकोउय-मंगल-पायच्छितं सव्वालंकारविभूसियं “पमक्खणग-ण्हाण-गीय-वाइय-पसाहणटुंगतिलगकंकणअविहववहुउवणीयं मंगल-सुपितेहि य वरकोउय-मंगलोवयारकयसंतिकम्म सरिसियाणं सरित्तयाणं सरिव्वयाणं सरिसलायण्ण-रूव-जोव्वण-गुणोववेयाणं विणीयाणं कयकोउय-मंगलोवयारकतसंतिकम्माणं सरिसएहिं रायकुलेहितो आणितेलियाणं अट्ठण्डं रायवरकन्नाणं एगदिवसेणं पाणिं गिण्हाविंसु। १५ [सु. ५०. अम्मा-पिइदिण्णस्स महब्बलकुमारपीइदाणस्स वित्थरओ वण्णणं] ५०. तए णं तस्स महब्बलस्स कुमारस्स अम्मा-पियरो अयमेयारूवं पीतिदाणं दलयंति, तं जहा-अट्ठ हिरण्णकोडीओ, अट्ठ सुवण्णकोडीओ, अट्ठ मउडे मउडप्पवरे, अट्ठकुंडलजोए कुंडलजोयप्पवरे, अट्ट हारे हारप्पवरे, अट्ठ अद्धहारे अद्धहारप्पवरे, अट्ठ एगावलीओ एगावलिप्पवराओ, एवं मुत्तावलीओ, एवं १. करेंति करेत्ता अब्भु मु०। करेंति जे० ला ४ विना ॥ २. “अभ्युद्गतोच्छ्रितान्अत्युच्चान् , इह चैवं व्याख्यानं द्वितीयालोपदर्शनात्। पहसिते इव त्ति प्रहसितानिव, श्वेतप्रभापटलप्रबलतया हसत इवेत्यर्थः” अवृ०॥ ३. इवा ला १ ला ४ जं०। इव जहा मु.॥ ४. दृश्यतां रायप्पसेणइज्जे पृ० १६९-७१, गूर्जरग्रन्थ० ॥ ५. करेंति जे• ला ४ विना ॥ ६. दृश्यतां राजप्रश्नीयसूत्रे प० २६, आगमोदय० ॥७. “प्रम्रक्षणकम्-अभ्यञ्जनम् । स्नान-गीत-वादितानि प्रतीतानि। प्रसाधनं-मण्डनम् । अष्टस्वङ्गेषु तिलकाः-पुण्ड्राणि अष्टाङ्गतिलकाः, करणं च-रक्तदवरकरूपम्। एतानि अविधववधूभिः-जीवत्पतिकनारीभिरुपनीतानि यस्य स तम्" अवृ०॥ ८. गलपायच्छित्ताणं सरिसएहिं जं० विना॥ ९. “कुण्डलयुगानि" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy