________________
सु० ४१-४७] सुदंसणसेद्विपुब्वभवकहा-महाबलकहा चेव जाव सक्कारेंति सम्माणेति, स० २ तस्सेव मित्त-णाति जाव राईण य खत्तियाण य पुरतो अज्जयपज्जयपिउपजयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेनं करेंति—जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अम्हं ईमस्स दारयस्स नामधेनं महब्बले । तए णं तस्स दारगस्स अम्माषियरो ५ नामधेनं करेंति 'महब्बले 'ति ।
[सु. ४५-४७. पंचधाइपालणपरिषड्ढणाइ-लेहसालासिक्खाकमेण महब्बल
कुमारस्स तारुण्णभावो] ४५. तए णं से महब्बले दारए पंचधातीपरिग्गहिते, तं जहा-खीरधातीए एवं जहा दंढप्पतिण्णे जाव निवातनिव्वाघातंसि सुहंसुहेणं परिवड्ढइ।
४६. तए णं तस्स महब्बलस्स दारगस्स अम्मा-पियरो अणुपुव्वेणं ठितिवडियं वा चंद-सूरदंसावणियं वा जागरियं वा नामकरणं वा पॅरंगामणं वा पैयचंकमावणं वा जेमावणं वा पिंडवद्धणं वा पंजंपामणं वा कण्णवेहणं वा संवच्छरपंडिलेहणं वा चोलोयणगं वा उवणयणं वा अन्नाणि य बहूणि गब्भाधाणजम्मणमादियाइं कोतुयाई करेंति।
४७. तए णं तं महब्बलं कुमारं अम्मा-पियरो सातिरेगऽट्ठवासगं जाणित्ता सोभणंसि तिहि-करण-मुहुत्तंसि एवं जहा दढप्पतिण्णो जाव अलंभोगसमत्थे जाए यावि होत्था।
१. रातीण ला १॥ २. एयस्स मु० ॥ ३. °ब्बले णामेणं । तए जं० ॥ ४. “ यथौपपातिके दृढप्रतिज्ञोऽधीतः तथाऽयं वक्तव्यः। तच्चैवम्-मजणधाईए मंडणधाईए कीलावणधाईए अंकधाईए इत्यादि" अवृ० । अयं च वर्णको दृश्यतामौपपातिकसूत्रे प० ९८ सू० ४०, आगमोदय० ॥ ५. "निवायनिव्वाघायसीत्यादि वाक्यमिहैवं सम्बन्धनीयम्-गिरिकंदरमल्लीणे व्व चंपगपायवे निवायनिव्वाघायंसि सुहंसुहेण परिवड्ढइ" अवृ०॥ ६. वा पचंकमावणं वा पविजेमावणं वा पिंड जं०॥ ७. “परंगामणं ति भूमौ सर्पणम्" अवृ०॥ ८. “पयचंकामणं ति पादाभ्यां सञ्चारणम्" अवृ० । पचंक ला १॥ ९. जेमामणं मु० मुद्रितवृत्तौ च ॥ १०. " पिंडवद्धणं ति कवलवृद्धिकारणम्" अवृ०॥ ११. पजपावणं मु० मुद्रितवृत्तौ च ॥ १२. °पलेहणं जं० जे० ला १॥ १३. करण-णक्खत्त-मु° ला ४। 'करणंसि एवं जं०॥ ११. "एवं जहा दढप्पतिन्नो इत्यनेन यत सचितं तदेवं दृश्यम-सोहणंसि तिहि-करण-नक्खत्त मुहुत्तंसि व्हायं कयबलिकम्मं कयकोउय-मंगल-पायच्छित्तं सव्वालंकारविभूसियं महथा इड्ढिसक्कारसमुदएणं कलायरियस्स उवणयंति इत्यादीति" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org