________________
वियाहपण्णत्तिसुत्तं [स० ११ उ० ११ [सु. ७. कालस्स पमाणकालाइभेयचउकं] ७. कतिविधे णं भंते ! काले पन्नते ? सुदंसणा! चउव्विहे काले पन्नत्ते, तं जहा—पमाणकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्धाकाले ४ ।
[सु. ८-१३. पमाणकालपरूवणा] [सु. ८. पमाणकालस्स दिवस-राइभेएण भेयदूयं, सम-उकोस
जहन्नपोरिसीपरूषणं च] ८. से किं तं पमाणकाले १ पमाणकाले दुविहे पन्नत्ते, तं जहादिवसप्पमाणकाले य १ रत्तिप्पमाणकाले य २। चउपोरिसिए दिवसे, चउपोरिसिया
राती भवति । उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी १० भवति । जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति ।
[सु. ९-१३. दिवस-राइविविहपोरिसीणं वित्थरओ वत्तव्वया]
९. जदा णं भंते ! उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया
तिमुहत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति १ जदा णं जहन्निया तिमुहुत्ता १५ दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवड्ढ__ माणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी
भवइ ? सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी
जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति । जैदा वा जहन्निया २० तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं बावीससयभागमुहुत्त
भागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति ।
१०. कदा णं भंते ! उक्कोसिआ अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति ? कदा वा जहन्निया तिमुहत्ता दिवसस्स वा रातीए वा २५ 'पोरिसी भवति ? सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति,
१. पोरुसी ला १ । पोरसी ला ४ ॥ २. जदा णं जह' मु० ला ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org