SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ५२२ वियाहपण्नत्तिमुत्तं [स० ११ उ०९ पञ्चत्थिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं अभिरक्खतु सिवं० सेसं तं चेव जाव ततो पच्छा अप्पणा आहारमाहारेइ । १५. तए णं से सिवे रायरिसी चउत्थं छट्ठक्खमणं उवसंपजित्ताणं विहरइ। तए णं से सिवे रायरिसी चउत्थं छट्ठक्खमणं० एवं तं चेव, नवरं ५ उत्तरं दिसं पोक्खेइ। उत्तराए दिसाए वेसमणे महाराया पत्थाणे पत्थियं अभि रक्खउ सिवं०, सेसं तं चेव जाव ततो पच्छा अप्पणा आहारमाहारेति । [सु. १६-१८. उप्पन्नविभंगनाणस्स सिवस्स रायरिसिणो अप्पणो अतिसेसनाणित्तपरूवणे लोगाणं वितको] १६. तए णं तस्स सिवस्स रायरिसिस्स छटुंछ?णं अनिक्खित्तेणं दिसा१० चक्कवालेणं जाव आयावेमाणस्स पगतीभद्दयाए जाव विणीययाए अन्नया कदायि तयावरणिजाणं कम्माणं खयोवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स 'विन्भंगे नामं अन्नाणे समुप्पन्ने । से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासति अस्सि लोए सत्त दीवे सत्त समुद्दे । तेण परं न जाणति न पासति । १७. तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अज्झथिए जाव १५ समुप्पज्जित्था-अत्थि णं ममं अतिसेसे नाण-दंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्त दीवा, सत्त समुद्दा, तेण परं वोच्छिन्ना दीवा य समुद्दा य । एवं संपेहेइ, एवं सं०२ आयावणभूमीओ पञ्चोरुभति, आ० प० २ वागवत्यनियत्थे जेणेव सए उडए तेणेव उवागच्छति, ते० उ०२ सुबहुं लोहीलोहकडाहकडुच्छुयं जाव भंडगं किढिणसंकाइयं च गेण्हति, गे० २ जेणेव हत्थिणापुरे नगरे जेणेव २० तावसावसहे तेणेव उवागच्छति, ते० उ० २ मंडनिक्खेवं करेइ, भंड० क०२ हत्थिणापुरे नगरे सिंघाडग-तिग जाव पहेसु बहुजणस्स एवमाइक्खति जाव एवं परूवेइ-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाण-दंसणे समुप्पन्ने, एवं खलु अस्सिं लोए जाव दीवा य समुद्दा य। १८. तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोचा निसम्म २५ हथिणापुरे नगरे सिंघाडग-तिम जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेइ-एवं खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खइ जाव १. कयाति ला ४॥ २. “विविधा भङ्गा यत्र तत् विभङ्गम्-न एकनिश्चितभङ्गम् । भगःप्रकारः" सम्पादक ॥ ३. रुहति मु०॥ ४. कडेच्छु' जे० मु० विना ॥ ५. कढिण' ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy