SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सु० ३६-४५, १] उप्पलपत्त - सालुयजीवेसु उववायाइदारपरूणं समुग्धाया पन्नत्ता, तं जहा - वेदणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए। [ दारं ३० ।] ४३. ते णं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति, असमोहया मरंति ? गोयमा ! समोहया वि मरंति, असमोहया वि मरंति । ४४. ते णं भंते! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति १, कहिं ५ उववज्जंति ?, किं नेरइएसु उववनंति, तिरिक्खजोणिएसु उववज्जंति १० एवं जहा वक्कंतीए उब्वट्टणाए वणस्सइकाइयाणं तहा भाणियव्वं । [दारं ३१] । [सु. ४५. उप्पलमूलाईसु सव्वजीवाणं उववायपरूवगं बत्तीस इमं दारं ] ४५. अह भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताए उप्पलकंदत्ताए उप्पलनालत्ताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकण्णियत्ताए १० उप्पलैथिभगत्ताए उववन्नपुव्वा ? हंता, गोयमा ! असतं अदुवा अणंतखुत्तो । [ दारं ३२] । सेवं भंते ! सेवं भंते! ति० । ॥ उप्पलुद्देसओ ॥ ११.१॥ [बीओ उद्देसओ 'सालु '] [सु. १. सालुयजीववत्तव्वयाजाणणत्थं पढमउप्पलुद्दे सावलोय णनिद्दे सपुत्रं विसेस परूवणा] १. सालुए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे ? गोयमा ! एगजीवे, एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा जाव अनंतखुत्तो । नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं धणुपुहत्तं । सेसं तं चैव । २० सेवं भंते ! सेवं भंते! ति० । Jain Education International ५१३ ॥ ११.२॥ १. दृश्यतां पण्णत्रणासुतं भाग १, पृ० १८० सू० ६७०, महावीरजैन विद्यालयप्रकाशनम् ॥ २. भुगत्ता मु० मुद्रितवृत्तौ च ॥ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy