________________
५१२ वियाहपण्णत्तिसुत्तं
[स० ११ उ०१-२ कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अणंतं कालं-तरुकालो, एवतियं कोलं से हवेजा, एवइयं कालं गइरागई करेजा।
३६. से णं भंते ! उप्पलजीवे बेइंदियजीवे, बेइंदियजीवे पुणरवि उप्पलजीवे ति केवतियं कालं से हवेजा? केवतियं कालं गतिरागतिं करेजा ? ५ गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं संखेजाई भवग्गहणाई।
कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेनं कालं । एवतियं कालं से हवेजा, एवतियं कालं गतिरागतिं करेजा।
३७. एवं तेइंदियजीवे, एवं चउरिं दियजीवे वि ।
३८. से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे, पंचिंदियतिरि१० क्खजोणियजीवे पुणरवि उप्पलजीवे त्ति० पुच्छा । गोयमा ! भवादेसेणं जहन्ने]
दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं पुवकोडिपुहत्तं । एवतियं कालं से हवेजा, एवतियं कालं गतिरागतिं करेजा।
____३९. एवं मणुस्सेण वि समं जाव एवतियं कालं गतिरागतिं करेजा १५ [दारं २७]।
[सु. ४०-४४. उप्पलपत्तजीवे पडुच्च २८-३१ तमाई आहार-ठिइ
समुग्धाय-चयणदाराई] ४०. ते णं भंते ! जीवा किमाहारमाहारेंति ? गोयमा ! दव्वओ अणंतपदेसियाई दव्वाइं०, एवं जहा आहारुद्देसए वणस्सतिकाइयाणं आहारो २० तहेव जाव सव्वप्पणयाए आहारमाहारेंति, नवरं नियंमं छदिसिं, सेसं तं चेव । [दारं २८]।
४१. तेसि णं भंते ! जीवाणं केवतियं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं अत्तोमुहुत्तं, उक्कोसेणं दस वाससहस्साइं। [दारं २९] ।
४२. तेसि णं भंते ! जीवाणं कति समुग्धाता पन्नत्ता ? गोयमा ! तओ
१. कालं सेवेजा जं. विना ॥ २. कज्जइ जे० विना॥ ३. दृश्यता पण्णवणासुत्तं भाग १, पृ०३९५, सू० १८१३, महावीरजैनविद्यालयप्रकाशनम् ॥ ४. नियमा मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org