SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ५१२ वियाहपण्णत्तिसुत्तं [स० ११ उ०१-२ कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अणंतं कालं-तरुकालो, एवतियं कोलं से हवेजा, एवइयं कालं गइरागई करेजा। ३६. से णं भंते ! उप्पलजीवे बेइंदियजीवे, बेइंदियजीवे पुणरवि उप्पलजीवे ति केवतियं कालं से हवेजा? केवतियं कालं गतिरागतिं करेजा ? ५ गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं संखेजाई भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेनं कालं । एवतियं कालं से हवेजा, एवतियं कालं गतिरागतिं करेजा। ३७. एवं तेइंदियजीवे, एवं चउरिं दियजीवे वि । ३८. से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे, पंचिंदियतिरि१० क्खजोणियजीवे पुणरवि उप्पलजीवे त्ति० पुच्छा । गोयमा ! भवादेसेणं जहन्ने] दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं पुवकोडिपुहत्तं । एवतियं कालं से हवेजा, एवतियं कालं गतिरागतिं करेजा। ____३९. एवं मणुस्सेण वि समं जाव एवतियं कालं गतिरागतिं करेजा १५ [दारं २७]। [सु. ४०-४४. उप्पलपत्तजीवे पडुच्च २८-३१ तमाई आहार-ठिइ समुग्धाय-चयणदाराई] ४०. ते णं भंते ! जीवा किमाहारमाहारेंति ? गोयमा ! दव्वओ अणंतपदेसियाई दव्वाइं०, एवं जहा आहारुद्देसए वणस्सतिकाइयाणं आहारो २० तहेव जाव सव्वप्पणयाए आहारमाहारेंति, नवरं नियंमं छदिसिं, सेसं तं चेव । [दारं २८]। ४१. तेसि णं भंते ! जीवाणं केवतियं कालं ठिती पन्नत्ता ? गोयमा! जहन्नेणं अत्तोमुहुत्तं, उक्कोसेणं दस वाससहस्साइं। [दारं २९] । ४२. तेसि णं भंते ! जीवाणं कति समुग्धाता पन्नत्ता ? गोयमा ! तओ १. कालं सेवेजा जं. विना ॥ २. कज्जइ जे० विना॥ ३. दृश्यता पण्णवणासुत्तं भाग १, पृ०३९५, सू० १८१३, महावीरजैनविद्यालयप्रकाशनम् ॥ ४. नियमा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy